SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २४४ साहित्यदर्पणे तत्र प्रियवचः साम, मेदस्तत्सख्युपार्जनम् । दानं व्याजेन भूषादेः पादयोः पतनं नर्तिः ॥ २०२ ॥ सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् । रमसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ॥ २०३ ॥ 'नो चाटुश्रवणं कृतम् -' ( पृ० १५५ ) इत्यादि । अत्र सामादयः पक सूचिताः । रसान्तरमूह्यम् । "दानं - वितरणं, नतिः = नमनम् । उपेक्षणं, रसान्तरं - रभसादेः कोपभ्रंश इति क्रमात् - क्रमतः, षड् उपायान् कुर्यात् = विदधीत ॥ २०१ ॥ मानभङ्गोपायान् विवृणोति तत्रेति । तत्र = षड्विधेषु मानभङ्गोपायेषु प्रियवचः - प्रीतिपूर्ण बचनं, मानिनीं प्रतीतिशेषः "साम" । तत्सख्युपार्जनं = तस्या: ( मानिन्याः ) सखीनाम् ( वयस्यानाम् ) उपार्जनं ( स्वपक्षस्थापनम् ) "भेद" । ब्याजेन = केनाऽपि च्छलेन, भूषादे:-भूषणादे, आदिपदेन वसनादीनां संग्रहः । "दानं" = वितरणं, मानिन्थं इति शेषः । = पादयोः - चरणयो:, मानिन्या इति शेषः, पतनं प्रणमनं, "नतिः " ॥ २०२॥ सामादी - सामाद्य पायचतुष्टये, परिक्षीणे अऩमर्थे, मानभङ्गायेति शेषः, अवधी. रणम् अवज्ञा, "उपेक्षा" । रमसत्रासहर्षादेः = संभ्रमभीत्यानन्दादेर्हेतोः, कोपभ्रंश: = कोवनाशः " रसान्तरः " शुन्यो रसः, विप्रलम्भशृङ्गाराऽपगमेन संभोगशृङ्गारा पतनमिति भावः ॥ २०३ ॥ 1= माङ्गार्थमुपाय पञ्चकमुदाहरति- "नो चाटुश्रवणं" कृतमिति (पृ. १५५) । यत्र - श्लोके; "नो पाट्श्रवणं कृतम्" इत्यत्र "साम', "न च दृशा हारोऽन्तिके बीशितः" इत्यत्र "दानम्", "कान्तस्य प्रियहेतवे निजसखीवाचोऽपि दूरीकृताः “इत्यत्र ( नमस्कार ), उपेक्षा और रसान्तर इन छः उपायोंको क्रमसे करे ।। २०१ ॥ साम - प्रियवचनको "साम" कहते हैं। भेद - प्रियाकी सखीको अपनी ओर करनेको “भेद" कहते हैं । दान- बहाने से भूषण आदि देनेको “दान” कहते हैं । नति - पैरोंपर गिरनेको "नति" कहते हैं ।। २०२ ॥ उपेक्षा - साम आदि उपायोंके निष्फल होनेपर अवज्ञा करना "उपेक्षा" है । रसान्तर - घबड़ाहट, भय और हर्ष आदिसे क्रोध हटनेको "रसान्तर" 'हैं ॥ २०३ ॥ जैसे- "नो चाटुश्रवणं कृतम् " ( पृ० १५५ ) इत्यादि । यहाँ पर साम आदि
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy