________________
एतीया परिच्छेदा
२४१
-
----
-
----
तदहितयुक्तेरभीक्ष्णमक्ष्णायमपि राषरजोमिरापुरे ।।' संभोगविहे नानुमिते यथा
'नवनखपदमनं गोपयस्यंशुकेन
स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प
नवपरिमलगन्धा केन शक्यो वरातुम् ।।' एवमन्यदपि।
साम, भेदोऽथ दानं च नत्युपेक्षे, रसान्तरम् ।
तद्भङ्गाय पतिः कुर्यात् षडुआयानिति करत् ।। २.१ ॥ रजः, विनयति = निरस्यति सति । तदहितयुवतेः = तस्याः (सुदूशः) आहेतयुक्तेः ( अहितायाः = सपत्न्या, युवतेः = तरुण्याः) अक्योः नेत्रयोः, यमपिद्विवयमपि, रोषरजोभिः = कोपपरागः, आपुपूरे = आपूर्णम् । अंत्र पत्युः अन्यप्रियासने दृष्टे नायिकाया ईर्ष्यामानः । पुष्पिताग्रा वृतम् ।।
. संमोगचिह्ननाऽनुमितं ईयारागमुनाहरति-नवनखपदमिति । नायकं प्रति मानिन्या उक्तिरियम् । (हे कान्त ! ) नवनखाद-नवं (नतनम् ), नखर (सपत्न्या नखक्षतचिह्नम् ) यस्मिस्तद, तादशम् अङ्ग = देहाऽजयवम्, शुकेन - बसनेना गोपयसि = निगृहसि । पुन:= भूयः, दन्तदष्टं = दशनदष्टम्, अन्यस्या नायिकाया इति शेषः । ओष्ठम् = अबरं, पाणिना = स्वस्य करण, स्यगयसि = आच्छादयसि । परं प्रतिदिशं = दिशं दिशं प्रति, विसर्पन = प्रसरन्, वायुनेति शेषः । परस्त्रीसङ्गशंसीअन्यललनासंसर्गसूचकः, नवपरिमलगन्धः = नूनविमईलग्नकुसुमादिसोरम, केन - उपायेन, वरीतु- गोपयितु, शक्यः = शक्तिविषयः, न केनाऽनीति भावः । पद्यमिवं शिशुपालवधमहाकाव्यस्य । अत्र संमोगचिह्नन अन्यप्रियासले अनुमिते नायिकाया ईर्ष्यामानः । एवमन्यदपि । मालिनी वृतम् ॥
मानमङ्गस्य षडयायानिदिशति-सामेति । पतिः प्रियः; मानभङ्गाय = मानिन्या मानानयनाय, साम = सान्त्वं, भेदः - भेदनम्। उपजापः । नेत्रोंमें पड़े हुए फूलके परागको मुखकी हवासे हटानेपर सपत्नी नायिकाके दोनों नेत्र क्रोधके रजोंसे पूर्ण हो गये । यह पद्य शिशुपालवध-महाकाव्यके सप्तम सर्ग में है।
संभोग चिह्नसे अनुमित ईामान-नायिका दूसरी स्त्रीमें आसक्त नायकको कहती है-"नये नखक्षतके विह्नवाले अङ्गको वस्त्रसे छिपाते हो, दशन-शत ओष्ठको हाथसे ढंकते हो लेकिन दूसरी स्त्री के समागमको सूचना करनेवाले प्रत्येक दिशाओंमें फैलते हुए इस नवीन परिमल गन्धको किस उपायसे छिपा सकोगे ?" इसी तय भोर भी जानना चाहिए।
मानभनके कारण-पति मानभङ्ग करनेके लिए साम, भेद, दान, नति