SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २४२ साहित्यदर्पणे दंपत्योः . शनकैरपागवलनान्मिश्रीभवच्चक्षुषो भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः । पत्युरन्यप्रियासने दृष्टेऽथानुमिते श्रुते ॥ १९९ ।। ईOमानो भवेत्स्त्रीणां, तत्र वनुमितिस्त्रिधा । उत्खप्नायितमागाङ्कगोत्रस्खलनसम्भवा ॥२०० ।। वत्र दृष्ट यथा 'विनयति सुदृशो दृशोः परागं प्रणयिनि कोसुमनाननानिलेन । स्विमिति शेषः । सरक्षतोः = धारयतोः । तया शनकः = मन्दं मन्दम्, अगम: बलनात = नयनान्तसंचालनात, मिश्रीमान्चक्षुषोः = संपिलन्नयनयोः, दम्पत्योः = वाधिकानायकयोः, सहासरमसयासतकण्डग्रहः = सहासं ( हास्यपूर्वकं यया तया ) रमसेन ( वेगेन) व्यासक्तः ( सम्बद्धः) कण्डग्रहः ( आलिङ्गनम् ) यस्मिन् सः वादृशः मानकलि:=प्रगयक्रोधकलह, भग्नः = नष्ट: । अब नायि घानायकोरुभयोरपि बनुनयामागेव मानस भाः । सार्दूलविक्रीडितं वृतम् ॥ सविभागमीर्घामानं विलम्भं लक्षयति-पत्युरिति । पत्युः = नायकस्य; अन्यप्रियाने = आरवल्लमापता, दृष्टे अबलोमिते, अनुमिो = लक्षणेन विदिते, जय = अनन्तरं, श्रुते = आकगिते सति, स्त्रीणां यः प्रगपकोः स ईीमानो भवेत् ।। प्रणयमानयनायकस्याऽहं न भवति । तत्र दृष्टादिषु, उत्स्वप्नायित-भोगाऽङ्कगोवस्खलनसंमवा-उत्स्वप्नायितसंभवा, भोगाऽङ्कसमया गोत्रस्वलसंभाच अनुमितिस्त्रिधा। १९९॥ तत्र च उत्स्वप्नवदाचरितम् उत्स्वप्नायितम्, तच्च स्वप्ने पत्युरन्यप्रियासन. दर्शनातप्रकाशनम् । भोगाङ्कसंभवम् = अमोगचिह्नोत्पन्नम् । गोत्रस्खलनसंभवं = नामविपर्गसोत्पन्नं, तच्च पत्या स्वनाम्नि उच्चारणीये, अन्यस्या नाम्न उच्चारणम् । इत्यं च पत्युरन्यप्रियासङ्गस्य अनुमितिस्त्रिधा ।। २०० ॥ - दृष्टे ईमिानमुदाहरति-विनयतीति । प्रणयिनि-कान्ते, आननाऽनिलेन= मुखमारुतेन, सुदृशः = सुनयनायाः समन्याः, कोयुमं = कुसुमसम्बन्धिनं, परागं = से परस्पर नेत्रोंके सम्मेलन होनेसे नायिका और नायकका हास्यपूर्वक वेगसे आलिङ्गन होनेसे प्रणयकोपका कलह भग्न हो गया । ईर्ष्यामान-पतिकी दूसरी प्रियामें आसक्तिको देखनेपर, अनुमान करनेपर वा किसीसे सुनने पर ॥१९९॥ _ स्त्रियोंको "ईामान" होता है। उसमें स्वप्नमें दूसरी प्रियाके उत्कीर्तनसे; उपभोगके चिह्नसे और अपने नामके बदले दूसरी प्रियाका नाम लेनेपर इसप्रकार तीन प्रकारका अनुमान होता है ॥ २०० ॥ पतिकी दूसरी प्रिया में मासक्तिके दर्शनका उ०-नायकको बन्य प्रियाये
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy