________________
तृतीयः परिच्छेदः
क्या
'भ्र भने रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुदीक्षते,
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते । कार्कश्यं गमितेऽपि चेतसि तन् , रोमाञ्चमालम्बते,
दृष्टै निर्वहणं भविष्यति कथं मानस्य तम्मिञ्जने १ ॥ स्था वा. 'एकस्मिनशयने परामुखतया वीतोत्तरं ताम्यतो
___ रन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोौरवम् । तदेवोदाहरति-भ्र भङ्ग इति । मानस्योपदेष्ट्री सम्बी प्रति कस्याविनायिकाया सक्तिरियम् । भ्रभने = प्रकौटिल्ये, रचितेऽपि = कृतेऽपि मानप्रदर्शनार्थमिति शेषः । दृष्टिः = मदीयं नेत्रम, अधिकम् = अत्यर्थ, सोत्कण्ठम् = उत्कण्ठापूर्वकं यथा तथा; पदीक्षते-विलोक्यति, प्रियमिति शेषः । वाचि = वचने, रुखायाम, अपि = निवारिसायाम अपि, इदम = एतद, दग्धाननं = कोपेन दग्धप्रायं मदीयं मुखं, सस्मितं - मन्दहाम्यसहितं, जायते = वर्तते । एवं च चेतसि = चित्ते, कार्कश्यं = कठोरता, पमित ऽपि- प्राफिऽपि, तनुः = मदीयं शरीरं, रोमा रोमकण्टकम्, मालम्बते =' बाधयति । अतः तस्मिन्=असकृत उपमुक्ते, जने = मदीये प्रिये, दृष्टे = अवलोकिते सति, मानस्य प्रणयकोपस्य । निर्वहणं %Dनिर्वाहः, कपं% केन प्रकारेण, भविष्यति - पविता, न कथमपीति भावः । अत्र वत्र्या नायिकाया नायकस्याऽनुनयात्प्रागेव मानस्य भङ्गादयं मानो न विप्रलम्भशृङ्गारमानभेदः किन्तु संभोगशृङ्गारमानवमिति भावः । मायिकानायकयोदयोरप्यनुनगत्प्रागेव मानभङ्गस्योदाहरणं प्रदर्शयति-एकस्मिमिति । एकस्मिन्, शयने शय्यायां, पराङ्मुखतया = विमुखत्वेन, स्थितयोरिति शेषः । एवं पपीतोत्तरं = त्यक्तोत्तरव्यापार यथा तपा, तूष्णीमित्यर्थः, ताम्यतो: = काक्षतोः; समागममिति शेषः । अत: अन्योन्यस्य = परस्परस्य, हृदि = चित्ते, अनुनये प्रीतिबचने, मानमङ्गाऽर्थमिति शेषः। स्थितेऽपि = विद्यमानेऽपि, गौरवं- गुरुत्वं, प्राति
नायिका मानभङ्गका० उ०-भौहोंको टेढ़ी करनेपर भी नेत्र अत्यन्त उत्कण्ठाके साब देखता ही रहता है। वचनको रोकनेपर भी यह जला हुआ मुंह मन्दहास्यवाला हो जाता है । चित्तको कठोर करनेपर भी शरीर रोमाञ्चका अवलम्बन करता है। उनके देखे जानेपर मान (प्रणयकोप ) का निर्वाह कसे होगा? ॥
नायिका पोर नायक दोनोंके मानभनका उ०--एक ही शय्यापर विमुख और चुपचाप होकर रहे हुए समागमकी इच्छा करनेवाले परस्पर वित्तमें बनुनयकी इच्छाके रहनेपर भी गौरवकी रक्षा करते हुए, धीरे धीरे नेत्रप्रान्तोंके सञ्चालन
१६ सा०