SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः क्या 'भ्र भने रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुदीक्षते, रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते । कार्कश्यं गमितेऽपि चेतसि तन् , रोमाञ्चमालम्बते, दृष्टै निर्वहणं भविष्यति कथं मानस्य तम्मिञ्जने १ ॥ स्था वा. 'एकस्मिनशयने परामुखतया वीतोत्तरं ताम्यतो ___ रन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोौरवम् । तदेवोदाहरति-भ्र भङ्ग इति । मानस्योपदेष्ट्री सम्बी प्रति कस्याविनायिकाया सक्तिरियम् । भ्रभने = प्रकौटिल्ये, रचितेऽपि = कृतेऽपि मानप्रदर्शनार्थमिति शेषः । दृष्टिः = मदीयं नेत्रम, अधिकम् = अत्यर्थ, सोत्कण्ठम् = उत्कण्ठापूर्वकं यथा तथा; पदीक्षते-विलोक्यति, प्रियमिति शेषः । वाचि = वचने, रुखायाम, अपि = निवारिसायाम अपि, इदम = एतद, दग्धाननं = कोपेन दग्धप्रायं मदीयं मुखं, सस्मितं - मन्दहाम्यसहितं, जायते = वर्तते । एवं च चेतसि = चित्ते, कार्कश्यं = कठोरता, पमित ऽपि- प्राफिऽपि, तनुः = मदीयं शरीरं, रोमा रोमकण्टकम्, मालम्बते =' बाधयति । अतः तस्मिन्=असकृत उपमुक्ते, जने = मदीये प्रिये, दृष्टे = अवलोकिते सति, मानस्य प्रणयकोपस्य । निर्वहणं %Dनिर्वाहः, कपं% केन प्रकारेण, भविष्यति - पविता, न कथमपीति भावः । अत्र वत्र्या नायिकाया नायकस्याऽनुनयात्प्रागेव मानस्य भङ्गादयं मानो न विप्रलम्भशृङ्गारमानभेदः किन्तु संभोगशृङ्गारमानवमिति भावः । मायिकानायकयोदयोरप्यनुनगत्प्रागेव मानभङ्गस्योदाहरणं प्रदर्शयति-एकस्मिमिति । एकस्मिन्, शयने शय्यायां, पराङ्मुखतया = विमुखत्वेन, स्थितयोरिति शेषः । एवं पपीतोत्तरं = त्यक्तोत्तरव्यापार यथा तपा, तूष्णीमित्यर्थः, ताम्यतो: = काक्षतोः; समागममिति शेषः । अत: अन्योन्यस्य = परस्परस्य, हृदि = चित्ते, अनुनये प्रीतिबचने, मानमङ्गाऽर्थमिति शेषः। स्थितेऽपि = विद्यमानेऽपि, गौरवं- गुरुत्वं, प्राति नायिका मानभङ्गका० उ०-भौहोंको टेढ़ी करनेपर भी नेत्र अत्यन्त उत्कण्ठाके साब देखता ही रहता है। वचनको रोकनेपर भी यह जला हुआ मुंह मन्दहास्यवाला हो जाता है । चित्तको कठोर करनेपर भी शरीर रोमाञ्चका अवलम्बन करता है। उनके देखे जानेपर मान (प्रणयकोप ) का निर्वाह कसे होगा? ॥ नायिका पोर नायक दोनोंके मानभनका उ०--एक ही शय्यापर विमुख और चुपचाप होकर रहे हुए समागमकी इच्छा करनेवाले परस्पर वित्तमें बनुनयकी इच्छाके रहनेपर भी गौरवकी रक्षा करते हुए, धीरे धीरे नेत्रप्रान्तोंके सञ्चालन १६ सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy