________________
२४०
साहित्यदर्पणे
नायिकाया यथा कुमारसंभव संध्यावणनावसरे। उभयोर्यथा
'पणअकुविआण दोण्ह वि अलिअसुत्ताणं माणइल्लाणं। णिच्वलणिरुद्धणोसासदिण्णअण्णाणं को मल्लो ।।'
अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किन्तु संभोगसञ्चार्याख्यभावत्वम् । भूयः, न चिरयिष्यामि = न चिरं करिष्यामि, आगमनविलम्व नो रिधास्यामीति भावः । गाथा वृत्तम् । अत्र नायकस्य प्रगयमान: । नायिकाया: प्रणयमानः कुमारसंभव अष्टमसर्ग। उभयोः प्रणयमानमुदाहरति-पणम इति ।
प्रणयकुपितयोद्वयोरप्यलीकसुप्तयोर्मानविज्ञयोः ।
निश्चलानरुद्धनिःश्वासदत्तवर्णयोः का मल्लः ? ॥ संस्कृतछाया । प्रणयकुपितयोः = प्रेममानद्धयोः, अतः अलीकसुप्तयो: == मिथ्यानिद्राणयोः, निद्राया अभिनय कुर्वतोरित भावः । मानविज्ञयोः = अभिमानाऽभिज्ञयोः, निश्चलनिरुद्ध. निःश्वासदत्तकणया: = निश्चल यथा तथा निरुद्धाः (संरद्धाः ) ये निःश्वासाः ( परस्परयोः उच्छ्वासाः ), तेषु दत्तकर्णया: = श्रवणव्यापारयुक्तयोः, द्वयोरपि = नायिकानायकयोरपि मध्ये, कः = कतरः, मल्ल. = प्रबल., स्वमानरक्षणसमर्थः ? 'गाथा वृत्तम् । अत्र उभयोरपि प्रणयमानः ।
मानस्य विवेकमाह-अनुनयपर्यन्ताऽसहत्व इति । अनुनयपर्यन्ताऽसहत्वे = मानभङ्गाऽयं प्रियवचनादिकमनुनयः, तत्पयन्तमास्थरत्वे तु, अस्य = मानस्य, न विप्रलम्मभेदता = नो विप्रलम्भशृङ्गारविशेषता, किन्तु सभोगसंचार्याख्यभावत्वं = संभोगे ( संभोगशृङ्गारे ), संचार्याख्यभावत्वम् ( व्यभिचारीयानामकमावत्वम् )।
करके आँखोंको मूदनेवाले ! हे प्रिय ! मुझे भी जगह दे दो। कोलपर चुम्बन करनेसे गेमाश्चित अङ्गगले ? मैं फिर बिलम्ब नहीं करूंगी।
नायिकाका प्रणयनान से कुमारसभवमें सन्ध्यावर्णनके अवसरपर ( अष्टम सगमें)।
नायिका और नायक दोनोंका प्रणयमान-प्रणयसे कुपित, झठमूठ सोये. हुए, प्रगयमान करने में जानकार, निश्चलरूपसे रोके गये निःश्वासोंपर कान लगाने. नाले नायिका और नायकरूप दो मल्लोंमें कौन जबर्दस्त है ?
___ मनाने तक स्थिर न होनेपर यह प्रणयमान विप्रलम्भ शृङ्गारका भेद नहीं होता है किन्तु संभोगसञ्चारो नामका भाव होता है । जैसे--