SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ अथ मान: तृतीयः परिच्छेदः , मानः कोषः स तु द्वेधा प्रणये द्वयोः प्रणयमानः स्यात् प्रमोदं प्रेम्णः कुटिलगामित्वात् कोषां यः कारणं विना | द्वयोरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः । उदाहरणम् । अत्र नायकस्य यथा- 'अलिअपमुत्तअ ! णिमिलिअच्छ ! देसु सुहअ ! मज्झ ओआसं । गण्टपरिम्बणपुल अङ्ग ! ण पुण चिराइस्सं ॥' समुद्भवः । सुमहत्यपि ॥ १९८ ।। २३९ नामकः पूर्वरागः । मञ्जिष्ठारागेण रक्ते वस्त्रे प्रक्षालनादिनाऽपि यथा रागो न अपगच्छति अशिोभते च तथा एवं कुसुम्भरागनामकः पूर्वराग इति भावः । यथा मालतीमावयोः ॥ १९७ ॥ = विप्रलम्भशृङ्गारस्य द्वितीयं भेदं मानं सविभागं लक्षयति मान इति । कोपो मान इति मानस्य सामान्यलक्षणम् । प्रणयेर्ष्णासमुद्भवः प्रेमाऽसूयोत्पन्नः स तु मानस्तु, द्वेधा द्विविध इत्यर्थः । प्रणयमान ईर्ष्यामानश्चेति मानो द्विप्रकार इति भावः । प्रणयमानं लक्षयति- द्वयोरिति । कारणं विशिष्टं हेतु, विनाऽपि = अन्तरेणाऽपे, प्रेम्णः प्रणवस्य कुटिलगामित्वात् = वक्रगतेः हेतोः सुमहति अपि अतिप्रचुरेऽपि प्रमोदे हर्षे, मुमहति अपि अतिप्रचुरे अपि द्वयोः उभयोः, नाविकावा नायकस्य, उभयोर्वा, य, कोपः क्रोधः, स प्रणयमानः ।। १२५ ।। - 13 23 नायकस्य मानमुदाहरति - श्रलिन इति । अलीकप्रसुनक ! निमीलिताक्ष । देहि सुभग ! मह्यमवकाशम् । गण्डपरिचुम्बन पुलकिताङ्ग ! न पुनविरयिष्यामि || संस्कृतच्छाया । विलम्बन कोपेनाङलीकसुप्त नायकं प्रति नायिकाया उक्तिरियम् । हे अमुक हे मिथ्यापित !, हे विनिमीलिताक्ष हे मुद्रितनयन ! हे शुभम हेमालिन, ह्य नायिकार्य, अवकाश स्थानात शेषः । द प्रय हे गण्डपरिचुम्बन पुलकिताऽङ्ग कपोलनुम्बनरोमाञ्चिताजयव ! पुनः मञ्जिष्ठा राग है, मञ्जिष्ठाराग वाले पूर्वरागका "मञ्जिष्ठाराग" कहते है ॥ १२७ ॥ मानक "मान" कहते हैं. यह दो प्रकारका हाता है १ प्रणय से उक्त आर र ईनि उन। अति प्रतुर हर्ष होकर भी नायिका और नापक दानापमान होता है। १८ ॥ " प्रेम गति कुटिल ( टेडी ) होता हैं इसलिए कारणके बिना भी कोष हूं। । है । नायक के प्रणयमानका उ-नायिका बहती है-झूठमूठ सोने का बहाना
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy