________________
अथ मान:
तृतीयः परिच्छेदः
,
मानः कोषः स तु द्वेधा प्रणये द्वयोः प्रणयमानः स्यात् प्रमोदं प्रेम्णः कुटिलगामित्वात् कोषां यः कारणं विना | द्वयोरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः ।
उदाहरणम् । अत्र नायकस्य यथा-
'अलिअपमुत्तअ ! णिमिलिअच्छ ! देसु सुहअ ! मज्झ ओआसं । गण्टपरिम्बणपुल अङ्ग ! ण पुण चिराइस्सं ॥'
समुद्भवः । सुमहत्यपि ॥ १९८ ।।
२३९
नामकः पूर्वरागः । मञ्जिष्ठारागेण रक्ते वस्त्रे प्रक्षालनादिनाऽपि यथा रागो न अपगच्छति अशिोभते च तथा एवं कुसुम्भरागनामकः पूर्वराग इति भावः । यथा मालतीमावयोः ॥ १९७ ॥
=
विप्रलम्भशृङ्गारस्य द्वितीयं भेदं मानं सविभागं लक्षयति मान इति । कोपो मान इति मानस्य सामान्यलक्षणम् । प्रणयेर्ष्णासमुद्भवः प्रेमाऽसूयोत्पन्नः स तु मानस्तु, द्वेधा द्विविध इत्यर्थः । प्रणयमान ईर्ष्यामानश्चेति मानो द्विप्रकार इति भावः । प्रणयमानं लक्षयति- द्वयोरिति । कारणं विशिष्टं हेतु, विनाऽपि = अन्तरेणाऽपे, प्रेम्णः प्रणवस्य कुटिलगामित्वात् = वक्रगतेः हेतोः सुमहति अपि अतिप्रचुरेऽपि प्रमोदे हर्षे, मुमहति अपि अतिप्रचुरे अपि द्वयोः उभयोः, नाविकावा नायकस्य, उभयोर्वा, य, कोपः क्रोधः, स प्रणयमानः ।। १२५ ।।
-
13
23
नायकस्य मानमुदाहरति - श्रलिन इति ।
अलीकप्रसुनक ! निमीलिताक्ष । देहि सुभग ! मह्यमवकाशम् । गण्डपरिचुम्बन पुलकिताङ्ग ! न पुनविरयिष्यामि || संस्कृतच्छाया ।
विलम्बन कोपेनाङलीकसुप्त नायकं प्रति नायिकाया उक्तिरियम् । हे अमुक हे मिथ्यापित !, हे विनिमीलिताक्ष हे मुद्रितनयन ! हे शुभम हेमालिन, ह्य नायिकार्य, अवकाश स्थानात शेषः । द प्रय हे गण्डपरिचुम्बन पुलकिताऽङ्ग कपोलनुम्बनरोमाञ्चिताजयव ! पुनः मञ्जिष्ठा राग है, मञ्जिष्ठाराग वाले पूर्वरागका "मञ्जिष्ठाराग" कहते है ॥ १२७ ॥ मानक "मान" कहते हैं. यह दो प्रकारका हाता है १ प्रणय से उक्त आर र ईनि उन। अति प्रतुर हर्ष होकर भी नायिका और नापक दानापमान होता है। १८ ॥
"
प्रेम गति कुटिल ( टेडी ) होता हैं इसलिए कारणके बिना भी कोष हूं। । है । नायक के प्रणयमानका उ-नायिका बहती है-झूठमूठ सोने का बहाना