SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणादाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥' श्रत्र मालती साक्षाद्दर्शनप्ररूढरागस्य मोघबस्याभिलाषः । 'कथमीक्षे कुरङ्गाक्षी साक्षाल्लक्ष्मीं मनोभुवः । इति चिन्ताकुलः कान्तो निद्रां नैति निशीथिनीम् ॥ अत्र कस्याश्चिन्नायिकाया इन्द्रजालदर्शनप्ररूढ रागस्य नायकस्य चिन्ता । इदं मम । 'मयि सकपटम् ' -- इत्यादौ नायकस्य स्मृतिः । ? 'नेत्रे खञ्जन गजने' ( पृ० १३७ ) इत्यादौ गुणकथनम् । 'श्वासान्मुश्चति' - इत्यादौ ( पृ० १७७) उद्वेगः । = नुम्भूताः, चेष्टा: कटाक्षादय:, मय = प्रणयिनि, माधवे । भवेयुः = स्युः, आशंसायां लिङ । आशंस परिकल्पितासु = आशंसया ( आशया ) परिकल्पितासु ( रचितासु ) अपि यासु = पूर्वोक्तासु चेष्टासु, क्षणात् तत्कालात्, बाह्यकरणव्यापाररोधी = बहिरिन्द्रियक्रया निवारणशीलः, आनन्दसान्द्रः प्रमोदनिरन्तर अन्तकरणस्य == चित्तस्य, लय: = विलीनता, भवति = वर्तते । शार्दूलविक्रीडितं वनम् ॥ 111 = प्रत्यक्ष • चिन्तामुदाहरति - कथमिति । मनोभुवः = कामदेवस्य साक्षात् रूपां लक्ष्मीं = कमलां, कुरङ्गाक्षी - मृगनयनां सुन्दरी, कथं केन प्रकारेण, ईक्षे पश्यामि, इति = एवं चिन्ताकुल: = आध्यानव्याकुलः, कान्त: नायक: निशीथिनीं = समग्रां रात्रि, "कालाssवनोरत्यन्तसंयोगे" इति कालाऽत्यन्तसंयोगे द्वितीया । निद्रां = स्वापं न एति न प्राप्नोति ॥ अत्रेति । इन्द्रजालदर्शनप्ररूढराजस्य - इन्द्रजालदर्शनेन (इन्द्रजालविलोकनेन ) प्ररूढः उत्पन्न: ) राग : ( अनुरागः ), यस्य तस्थ, नायकस्य । = २३३ 1= = इन्द्रियोंके दर्शन आदि क्रियाओंका राकनेवाली और आनन्दसे गाढ चित्तको विलीनता ( तन्मयता ) हो जाती है। इसमें मानती के साक्षात् दर्शन से उत्पन्न अनुरागवाले माधवका अभिलाष है । "कामदेवकी प्रत्यक्ष लक्ष्मीरूप उस मृगनयनाको मैंने कैसे देखूंगा ? ऐसी चिन्तासे आकुल प्रियतमको रात भर नींद नहीं आती है । इस पद्य में किसी नायिकाको इन्द्रजालमें देखनेसे उत्पन्न अनुरागवाले नायककी चिन्ताका वर्णन है । "मयि सकपटम् " ( पृ० २१३ ) इत्यादि पद्यमें नायककी स्मृति है । “नेत्रे खञ्जनगञ्जने” ( पृ० १३७ ) इत्यादिमें गुणकथन है । " श्वासन्मुखाति” ( पृ० १७७ ) इत्यादिमें उद्वेग है । 19
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy