________________
२३२
साहित्यदर्पणे
अलक्ष्यवाक्प्रलापः स्याच्चेतसा भ्रमणाद् भृशम् । व्याधिस्तु दीघनिःश्वासपाण्डुताकृशतादयः ॥ १९२ ।। जडता हीनचेष्टत्वमङ्गानां मनसस्तथा ।
शेष स्पष्टम् । क्रमेणोदाहरणानि
'प्रेमार्दाः प्रणयस्पृशः परिचयादुद्गाढरागोदया
स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि। . चेतनजडेषु अपि पदार्थेषु, अपरिच्छेदः = विशेषनिश्चयाऽभावः । उन्मादो यथा विक्रमोर्व. शीत्रोटके पुरूरवसः ।। १९१ ।।
संप्रलापः = चेतसः (चित्तस्य ), भयम् = अत्यर्थ, भ्रमणात् --- अनवस्थानात हेतोः, अलक्ष्यवाक्-निविषयं वचः "प्रलापः" कथ्यते । व्याधिः । दीर्घनिःश्वासपाण्डुता. कृशतादयः, दीर्घनिःश्वास: ( आयतः श्वासः ), पाण्डुता (पाण्डरता ) कुशता (दुर्बलता ), तदादयः ॥ १९२ ।।
जडता-अङ्गानाम् = अवयवानाम्, तथा मनसः = चित्तस्य, हीनचेष्टत्वम् -- चेष्टामावः ।।
शेषम् = उक्तभ्योऽन्यत् = गुणकथनोद्वेगमृतिरूपं त्रितय, स्पष्ट = व्यक्तं, निगदव्याख्यातमिति भावः ।
अभिलाषमुदाहरति--प्रेमाऽऽ इति । मालतीमाधवे प्रकरणे मालतीमुद्दिश्य माधवस्योक्तिरियम् । प्रेमााः = प्रेम्णा ( अनुरागेण हेतुना ) आर्द्राः ( सरसा: )। प्रायस्पृशः = प्रणयम् ( उपचारः प्रकृष्टं प्रेमविशेषम् ) स्पृशन्तीति प्रकृष्टप्रेमाश्रयित्य इत्यर्थः । एवं परिचयात् -- संस्तवात् । उद्गाढरागोदयाः = उद्गाढः (प्रौढः ) यो रागः ( अनुरागः ) तस्योदयः ( अविर्भावः ) पासु ताः । निसर्गमधुराः = प्रकृतिमनोहरा', मृग्यदृशः = सुन्दरनयनाया:, मालत्या इति भावः । तास्ताः असकृत्पूर्वाऽ चिन्तनको 'चिन्ता" चेतन और अचेतनमें निश्चचयके अभावको "उन्माद" कहते है १९१
चित्तकी अत्यन्त अस्थिरतासे विपयरहित वचनको "प्रलाप" और दोनिःश्वास पाण्डुता और दुर्वलता आदिको "व्याधि" कहते हैं ।। १९२ ॥
अङ्गोंकी और मनकी चेष्टाशून्यताको 'जडता"कहते हैं । अवशिष्ट स्पष्ट है ।क्रमसे उदाहरण पहले अभिलापका मालतीमाधवमें मालतीको उद्देश्य करके माधवका कथन हैअनुरागसे सरस, प्रकृष्ट प्रेमको आश्रम करनेवाली, परिचयसे प्रौढ अनुरागके आविर्भाव. वाली, स्वभावसे मनोहर सुन्दरी ( मालती ) के वारं वार पूर्वाऽनुभूत कटाक्ष आदि चेष्टाएं मेरे ऊपर होंगी? आशा से रचित होनेपर भी जिनमें तत्काल ही नेत्र आदि बाह्य