SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः २२७ यथा मालतीमाधवे रतिः। लटकमेलके हासः। रामायणे शोकः । महाभारते शमः । एवमन्यत्रापि । एते ह्येष्वन्तरा उत्पद्यमानैस्तैस्तैर्विरुद्धरविरुद्धश्च भावैरनुच्छिन्नाः प्रत्युत परिपुष्टा एव सहृदयानुभवसिद्धाः। किं च नानाभिनयसंवन्धान भावयन्ति रसान् यतः । तस्माद्भावा अभी प्रोक्ताः स्थायिसंचारिमाचिकाः ।।१८।। यदुक्तम् 'सुखदुःखादिभिर्भावर्भावस्तद्भावभावनम् । विवृणोति-मालतीमाधवे प्रकरणे स्थायी भावो रतिः। लट कमेलके प्रहसने हासः, रामायणे महाकाव्ये शोकः । महा भारत इतिहासे स्थायी भावः शोकः । एवम् अन्यत्राऽपि = अपरवाऽपि स्थले यथायथ स्थायि भावा ऊह्या इति भावः । एते रत्यादयः, एतेषु - रसेपु, अन्तरा = मध्ये, अनुच्छिन्नाः - उच्छेदमनापन्नाः ॥१८॥ भावानां सामान्यलक्षणमाह-नानाऽभिनयसम्बन्धानिति । यतः = यस्मात् कारणात्, नानाऽभिनयसम्बन्धान -- नानाऽभिनयानाम (अनेकविधानामवस्थानुकरणानाम् ) सम्बन्ध: ( संश्लेषः ) येषां, तान्, रसान् = शृङ्गारादीन्, भावयन्ति । ज्ञापयन्ति, तस्मात् कारणा, अमी - एते स्थायिसञ्चारिसात्त्विकाः, भावा: -भावपदवाच्याः, प्रोक्ताः = अभिहिताः । सात्त्विकपदमनुभावमात्रोपलक्षणम् । बहुवचनाद्विभावपरिग्रहः ।। १८१।। अत्र प्राचां संवादमाह-सुखदुःखादिभिरिति । सुखदुःखादिमिः = युखदुःखप्रभृतिभिः, भावः धर्मः, तद्भावभावनं - तद्भावस्य ( रत्यादिसत्तायाः) भावगम् ( उद्बोधनम् ), अतो गत्यादिको भावः इत्यर्थः ॥ १८१।। उदाहरण-मालनीमाश्वमें रति, लटकमेलकमें हास, रामायण मे शोक, महाभारत में शम म्यायिणाव है। इसी तरह अन्यत्र भी जानना। ये रति आदि साव इन शङ्गार आदि रसोंमे बीचमें उत्पन्न होनेवाले उन उन विरद्ध और भविरुद्ध माता विच्छिन्न नहीं होने है बल्कि परिपुष्ट होकर सहृदयोंके अनुभव में सिद्ध हैं। भावपद निक्ति--जिले कि ये अनेक अभिनयोंके सम्बन्धवाले मादि रमोंको कारणले ग स्याती, पचार और ना भान" कहलान । जो Pa, आम धमोदि भालोका उद्भाव :
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy