SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २२६ साहित्यदर्पणे कायारम्भेषु संरम्भः स्थेयानुत्साह उच्यते । रौद्रशक्त्या तु जनितं चित्तवक्लव्यजं भयम् ।। १७८ ॥ रिभिष जुगुप्सा विषयोद्भवा । विविधषु पदार्थेषु लाकसीमातिवतिषु ।। १७९ ।। विस्फारश्चेतसां यस्तु स विस्मय उदाहृतः । शमां निराहारस्थायां स्वात्मविश्रामजं सुखम् ।। १८० ।। उत्साह लक्षयति-- कार्यारम्भेष्विति । कार्यारम्भेषु कर्मारम्भेषु, स्थेयान् - स्थिरतरः, रारम्भ: - उत्कट आवेश: "उत्साहः" उच्यते । "उत्साहः " वीररसस्य स्थायिभावः ॥ लक्षयति रौद्रशक्त्येति । रौद्रशक्त्या उग्र सामर्थ्येन, जनितम् उत्पादित चित्तवैक्लव्यज मनसि विह्वलताया उत्पादकं "भयम्" । "भय" रौद्रस्य स्वावियावः । " वैकल्यम्" इति पाठान्तरे विकलता इत्यर्थः ।। १७८ ॥ जुगुप्सां लक्षयति- दोषक्षणादिभिरिति । दोषेक्षणादिभिः = दूषणदर्शनप्रतिभिः आदिपदेन स्पर्शनप्राणनादीनां परिग्रहः, विषयोद्भवाविषयोत्पन्ना, गर्हा - गुण।, "जुगुप्सा" । बीभत्सरतस्य स्थायिभाव: "जुगुप्सा ॥ विस्मयं लक्षयति- विविधेविति । विविधेषु अनेकप्रकारेषु, लोकसीमानिवतिपु जगद्वयवहारायिक्रान्तेषु इति भावः । पदार्थेषु वस्तुषु ।। १७९ ।। "विस्मयः " | अद्भुतरमस्व चेतसः मनस:, य: विस्तारः, विस्फारः, स स्थायीभावो "विस्मयः " ॥ = विश्रामजं शमं लक्षयति--शम इति निरीहावस्थायां निःस्पृहाऽवस्थायां स्वात्मस्वस्थ ( जीवस्य ) आत्मनि ( परमात्मनि विषये ) विश्वाम: ( अवस्थानम् ) तज्जं ( तज्जातम् ) वन् सुखम् ( आनन्दः ) स "शम : " । शान्तरसस्य स्वायिभावः " शमः' | काव्यप्रकाशकारस्य मम्मटाचायस्य मते तु शान्तरमस्य स्थागी भावो निर्वेदः ॥ १८० ॥ "स्व" कहते है । १७९ ।। उत्साह - कार्य आरम्भोंमें अत्यन्त स्थिर आवेशको “उत्साह" कहते है ! भय - रौद्र की भक्ति से उत्पन्न वित्त की वासे उत्पन्न भावको भय कहते हैं १७८ जनुके दर्शन सादिसे होनेवाली घृणा को "जुगुप्सा" कहते है । विस्मय - लोककी सीमा पानि वित्त विस्तारको पनि हम निराह पवस्थाने जीवात्मामें हमसे उत्पन्न मुखको
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy