SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः २२५ तद्भदानाह रतिहासश्च शोकश्च क्रोधोत्साही भयं तथा । जुगुप्सा विस्मयश्चेत्थमष्टौप्राक्ताः शमोऽपि च ॥ १७५ ।। तत्र रतिमनोऽनुकूलऽथे मनसः प्रवणायितम् । वागादिवैकुतैश्वेतीविकासो हास 'इष्यते ॥ १७६ ।। इष्टनाशादिमिधेतावक्लव्यं शोकशब्दभाक् । प्रतिकूलेषु वैश्ण्यस्यावबोधः क्रोध इष्यते ॥ १७७॥ __ स्थायिभावभेदानाहरतिरिति रतिमारभ्य विस्मयं यावत् केपीचिन्मते अष्टो प्रोक्ताः, भरतमुनिमताऽनुसारं शमोऽपि, चकारपाठसामर्थ्याद् वत्सलता च ।।१७।। ___ स्थायि भावानानुपूर्येण लक्षयति, तत्र प्राग्रति लक्षति रतिरिति । मनोऽनुकले. चित्ताऽनुगुणे, प्रिय इति भावः, अर्थे = वस्तुनि, मनसः = चित्तस्य, प्रवणायितं = तत्परवदाचरितं, "रतिः" शृङ्गारस्य स्थायिभावः । हासं लक्षयति-वागादिवंकृतरिति। नागादिवकृतः, = वचनादिविकारः हेतुभिः आदिपदादेशपरिग्रहः । चेतोविकासः = मानसप्रफुल्लता "हासः" हास्य. स्थायिभावः ॥ १७६ ॥ शोक लक्षयति-इष्टनाशादिभिरिति । इष्टनाशादिभिः = अभीष्टविनाशप्रभृतिभिहेतुभिः, चेतोवक्लव्यं = वित्तविह्वलता, शोकशब्दमा शोकशब्दं भजतीति, "भजो ण्विः" । "शोकः" करुणस्य स्थायिभावः । क्रोधं लक्षयति-प्रतिकूलेब्विति । प्रतिकूलेषु = विरोधिषु, तक्ष्ण्यस्य - तीक्ष्णतायाः, प्रतीकारेच्छाया इति भवः, अवबोधः = ज्ञानम् "क्रोधः" इष्यते । रौद्रस्य स्थायिभावः॥ १७७॥ स्थायिभावोंको कहते हैं - रति, हास, शोक, क्रोध, उत्साह, भय, जुगुप्सा, विस्मय इस तरह आठ और शमको संयुक्त कर ये नौ स्थायिभाव हैं ।। १७५ ॥ उनमें, रति-मनके अनुकूल पदार्थमें मनकी तत्परताको "रति" कहते हैं । हास-वचन आदिके विकारोंसे चित्त के विकासको "हास" कहते हैं ।।१७६॥ शोक-इष्टनाश आदिसे चित्तकी विह्वलताको "शोक" कहते हैं । क्रोध-शत्रु आदि प्रतिकूलों में प्रतिकारकी इच्छा होनेको "क्रोध' कहते हैं ॥ १७ ॥ १५ मा
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy