________________
२२४
साहित्यदर्पणे
शान्त जुगुप्सा कथिता व्यभिचारितया पुनः ।
इत्यायन्यत्समुन्नेयं तथा भावितबुद्धिभिः ॥ १७३ ॥ अथ स्थायिभावः
अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः । आस्वादाकुरकन्दोऽसौ भावः स्थायीति संमतः ॥ १७४ ।।
यदुक्तम्
'स्रक्सूत्रवृत्त्या भावानामन्येषामनुगामकः । • नतिरोधीयते स्थायी तैरसौ पुष्यते परम् ॥' इति ।
शान्ते = रसे जुगुप्सा व्यभिचारितया काथता । भावितबुद्धिभिः = परिष्कृत. मतिभिः, अलङ्कारशास्त्रालोचनेनेति शेषः । इत्यादि. अन्यत् = अपरमपि, स्वयम् = आत्मना एव, समुन्नंयम् = ऊह्यम् ॥ १७३ ॥
... स्थायिभावं लक्षयति-प्रविरुदा इति । अविरुद्धाः विरोधरहिताः, अनुकुला इति भावः । विरुद्धा वा = विरोधयुक्ताः, प्रतिकूला वा भावाः, यं-भावं, तिरोधातुतिरोहितं कर्तुम, अक्षमाः असमर्थाः, प्राधान्याऽभावादिति शेषः । आस्वादाङकुरकन्दःरसाऽनुभवाऽकुरमूलरूपः, असो - अयं, भावः, “स्थायि" इति सम्मतः = अभिमतः । अयंभवः उद्दीपनादयोऽनुभावादयो व्यभिचारिणश्च भावा: यं तिरोधातुन क्षमन्ते, प्रत्युत रसाविर्भाव यस्यानुकूल्येन साहाय्यमाचरन्ति असो स्थायभावः ।। १७४ ।।
. अत्राऽर्थे वृद्धसम्मतिमुपस्थापयति-त्रसूत्रवत्येति । सक्सूत्रवृत्या = पुष्प. माल्यतन्तुन्यायेन, अन्येषाम् - अपरेषामनुमादादीनां भावादीनाम्, अनुगामुकः - अनुगमनशीलः, असो, स्थापीभावः = रस्यादिः, तेः = भावः, न तिरोधीयते = नो बुद्धचविषयीक्रियते, प्रत्युत परम् = अत्यर्थ, पुष्यते = पुष्टः क्रियते, रसरूपता नीत्वेति शेषः ॥१७
और शान्तमें जुगुप्सा ये सब व्यभिचारी भाव हो जाते हैं। परिपक्व बुद्धिवाली. को इत्यादि विषय स्वयम् समझ लेना चाहिए ।। १७३ ॥ .
स्थायिभाव-अविरुद्ध (अनुकूल) वा विरुद्ध (प्रतिकूल ) भाव जिसे तिरोहित करनेमें असमर्थ हो जाते हैं रसके अनुभवका मूलरूप वह "स्थायी भाव" माना गया है ।। १७४ ।।
___ जैसे कि कहा गया है-फूलोंकी मालामें जैसे एक ही सूत्र अनुगत होता है उसी तरह अन्य भावोंमें अनुगमन करनेवाला स्थायी भाव किसीसे तिरोहित नहीं होता है बल्कि वह अन्य मावोंसे पुष्ट होता है।