________________
- तृतीयः परिच्छेदः .
.
२९१
ग्लानिनिष्प्राणता कम्पकाऱ्यांनुत्साहतादिकृत् ।। १७० ।। यथा'किसलयमिव मुग्धं बन्धनाद्विप्रलूनं
हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीर
___ शरदिज इव धर्मः केतकीगर्भपत्त्रम् ॥' । अथ चिन्ता
__ ध्यानं चिन्ता हितानाप्नेः शून्यताश्वासतापकृत् ।
तदादिसंभवा ( तत्प्रभृत्युत्पन्ना ) । एवं च कम्पादिकृत् = कम्प- ( वेपथः ), काश्यम् ( दुर्बलता ) अनुत्साहता (. उत्साहाऽभावता ), तदादिकृत् ( तदादिकारिका) या निष्प्राणता = असमर्थता, सा ग्लानिः ।। १७० ॥
. ग्लानिमुदाहरति-किसलयमिति। उत्तररामचरिते गोदावरीलदानित गच्छन्ती सीतां दृष्ट्वा मुरलाया नद्या उक्तिरियम् । हृदयकमलशोषी-हृदयम एवं कमलं, तच्छोषयति तच्छील:-हृत्पद्मशोषकः । दारुणः = कठोरः, दीर्घशोकः-चिरस्थायिमन्युः, बन्धनात् = वृनात्, विप्रलनं = छिन्नं, मुग्धं = सुन्दरं, किसलयम् इव = पल्लवम् इव, परिपाण्डु = अतिशयश्वेतं, रामवियोगेनेति शेषः । तथा च क्षामं = कृशम्, अस्याः = सीतायाः, शरीरं = देह, शरदिजः = शरदृतूत्पन्नः, धर्मः = आतपः, केतकीगर्भपत्रम् इव-केतकीकुसुमाऽभ्यन्तरदलम् इव, ग्लपति-ग्लानं करोति । अत्र रूपकस्योपमाढयेन सङ्करः । मालिनी वृत्तम् । अत्र मनस्तापसंभवा काश्यकृत् सीताया ग्लानिः ॥ १७० ।।
चिन्तां लक्ष्यति-ध्यानमिति। हिताऽनाप्तेः = हिताऽप्राप्ते., शुन्यताश्वा. सतापकृत = शून्यता ( मनसः शून्यभावः, ) श्वासः ( निःश्वासः ), तापः ( सन्तापः) तान् करोतीति, तादृशं ध्यानं = चिन्तनं, "चिन्ता"। असामर्थ्यको “लानि'' कहते हैं उसमें कम्प, कृशता और काम करनेमें अनुत्साह आदि होते हैं ।। १७०॥
उ.-उतररामचरितमें गोदवरीके ह्रदसे निकलती हुई सीताको देखकर मुरला. नदीकी उक्ति है । जैसे शरत् ऋतुको धूप केतकीके फूलके भीतरी पत्तेको मलिन कर देती है; उसी तरह हृदयकमलको सुखानेवाला, कठोर, बहुत बड़ा शोक वृन्त (डंठल) से टूटे हुए सुन्दर पल्लवकी तरह पीली और दुबल सीताके शरीरको मलिन करता है।
चिन्ता-हितको न पानेसे ध्यान करनेको "चिन्ता" करते हैं, इसमें शून्यता श्वास और ताप होते हैं।