SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २९० साहित्यदर्पणे तत्र भत्सनपारुष्यस्वच्छन्दोचरणादयः ।। १६९ ।। यथा 'अन्यासु तावदुपमर्दसहासु भृज! लोलं विनोदय मनः सुमनोलतासु । मुग्धामजातरजसं . कलिकामकाले व्यर्थ कदर्थयसि किं नवमालिकायाः ।।' अथ तानिः रत्यायासमनस्तापक्षुत्पिपासादिसंभवा "चापल्यम्" चपलता। तत्र = चापल्ये, भत्र्सनादयः = भत्सनं (तर्जनम् ) पावष्यं .( कठोरता ) स्वच्छन्दाचरणम् (स्वेच्छाचारः ) इत्यादयो विषया भवन्ति । १६९ ।। . चापल्यमुदाहरति-प्रन्यास्विति ।' अप्राप्तोपभोगसमयाया बालिकाया उपभोक्तारं कञ्चित्कायितारं. प्राप्तिकस्य चिसुरुषस्योक्तिरियम् । हे भङ्ग = हे प्रमर, पक्षान्तरे हे कामुक !, तावत् = तत्कालपर्यन्तम्, अन्यासु = अपरासु, उपमदंसहासु = स्वच्चरणभारसहनसमर्थासु पुष्परसपाने इति शेषः, कलिकापक्षे अयमर्थः । बालिकापले तु, उपमर्दसहासु = रमणकालिकचुम्बनादिसहनसमासु, लोलं = चञ्चलं, मनः= चित्तं, विनोदय = पुष्परसपानेन समागमेन व आनन्दय, मुग्धां = विकासरहिताम, अजातरजसम् = अनुत्पन्नपरागाम् ( कलिकापक्षे ), अनुत्पन्नातवाम् (बालिकापक्षे), नवमालिकायाः = सप्तप्लायाः, पक्षातरे कस्यानित स्त्रियाः, कलिका = कोरकं, पक्षान्तरे-बालिका, व्यर्थ = निष्फलं, कि = किमर्थ, कदर्थयसि = दूषयसि । अत्र समासोक्तिरलङ्कारः, वसन्ततिलका वृत्तम् । अस्मिन् पो भुङ्गस्य हठकामुकस्य च रागात्स्वच्छन्दाचरणस्य कारणभूतं चापल्यम् ।। १६९॥ ग्लानि लक्षयति-रत्यायासेति । रत्यायांस० संभवा = रत्यायासः ( सभोग. परिश्रमः ), मनस्तापः ( चित्तताप: ), क्षुत् (बुभुक्षा) पिपासा ( जलपानेच्छा ), आस्थरताको 'चपलता" कहते हैं, इसमें तर्जन ( दूसरोंको घुड़कना ), कठोरता और स्वच्छन्द आचरण ( मनमाना कर्म ) आदि होते हैं ।। १६९ ।। उ.-उपभोगके लिए अनुपयुक्त बालिकापर आसक्त कामुकके प्रति किसीकी उक्ति है-हे भ्रमर ! उपमर्दनको सहने वाली अन्य ही पुष्पलताओमें तुम अपने चञ्चल -सनका विनोद करो। मुग्धा और परागरहित नवमालिकाको अनवसरमें ही क्यों दूषित कर रहे हो? ग्लानि- सुरतका परिश्रम, मनका ताप, भूख और प्यास आदिमे
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy