SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः २१९ सौहित्यवचनोल्लाससहासप्रतिभादिकृत् ॥ १६ ॥ • यथा मम 'कृत्वा दीननिपीडनां, निजजने बद्ध्वा वचोविग्रह, नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्यातनाः । द्रव्यौघाः परिसंचिताः खलु मया यस्याः कृते सांप्रतं नीवाराञ्जलिनापि केवलमहो ! सेयं कृतार्था तनुः ।। अथ चपलता मात्सय ट्रेषरागादेवापल्यं त्वनवस्थितिः । कृत् - सौहित्यवचनम् ( तृप्तिकथनम् , उल्लासः ( हर्षः ), सहासप्रतिभा ( हास: = हास्यं ) प्रतिभा (प्रत्युतान्नबुद्धिः), (तत्सहिता) तदादिकृत् (तदादिकारिणी ), तादृशी संपूर्णस्पृहा = संपूरिताऽभिलाषता "धृतिः" ।। १६८ ।। तिमुदाहरति-कृत्वेति । पूर्वाऽनुष्ठितकृत्ये पश्चात्तापं कुर्वतः कस्यचिद्विरक्तस्योक्तिरियम् । दीननिपीडना-दीना ( दरिद्राणाम् ) निपीडनां (परिपीडनम् ), कृत्वा = विधाय, निजजने, = आत्मीयजने, वचोविग्रहं = वाग्विवादं, बवा-कृत्वेति भावः । चिरात् = चिरसमयस्थायिनी: गरीयसीः = गुरुतरा:, आमुष्मिकीः = पारलौकिकीः, यातना अपि = तीव्रवेदना अपि, नारकीरिति शेषः । नव आलोच्य = न पर्यालोच्य एव, मया यस्याः = तन्वाः, कृते = निमित्ते। द्रव्योधाः = धनसमूहः, परिसञ्चिताः = परित एकत्रीकृताः, सा =: प्राक्परिपोपिता, इयं-सनिकृष्टस्था, तन:मदीयं शरीरं, साम्प्रतम् इदानी, तत्त्वज्ञानसाय इति भावः ! नीबाराञ्जलिना अपि3 अलिपरिमिततृणधान्येन अपे, कृतार्था = कृतकृत्या, केवलम् = एव, तदयं न. बहुपदार्याऽपेक्षेति भावः । अहो = आश्चर्यम् । शार्दूलविक्रीडितं वृत्तम् । अत्र विरक्तस्य वक्तस्तत्त्वबोधेन नीव राञ्जलिगाऽपि स्पृहायाः संपूर्णत्वात् धृतिः ॥ १६८ ।। चापल्यं लक्षयति-मात्सर्यद्वेषरागादेः = मात्सर्यम् ( अन्य शुभद्रेषः ), द्वेषः ( अप्रीति: ). रागः (विषाविनापः) इन्यादेः, अनवस्थितिः = अस्थिरत्वं, "धृति" कहते हैं, उसमें तृप्तिका कयन, हर्ष, हास्य और प्रतिभा आदि होते हैं।।१६८।। उ०-अपना पत्र प्रस्तुन करते हैं । दोनों को पीडित कर अपने बान्धवोंमें वचनसे कलह कर दुःसह परलोककी यातनाओंका भी विचार न कर जिस ( शरीर ) के लिए मैंने द्रव्योंका सञ्चय किया वह शरीर केवल मुट्ठी भर मुन्यन्नसे भी कृतकृत्य है। आश्चर्य है ! चपलता-दूसरोंकी भलाईमें द्वेष, विरोध और राग आदिसे होनेवाली.
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy