SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २१८ साहित्यदपणे अथ विषादः उपायाभावजन्मा तु विषादः सत्यसंक्षयः । निःश्वासोच्छवासहृत्तापसहायान्वेषणादिकृत ।। १६७ ।। यथा मम एषा कुडिलघणेन चिरकडप्पेण तुह णिबद्धा वेणी । मह सहि ! दारइ डंसइ आअसजट्टिव्व कालउरइव्व हिअअं॥ अथ धृतिः ज्ञानाभीष्टागमा यस्तु सपूर्णस्पृहता धृतिः । विषाद लक्षयति-उपायाऽभावजन्मेति। उपायाऽभावजन्मा = उपायः ( अनर्थप्रतिकारहेतुः ) तस्य योऽभावः ( शून्यता ) ततः जन्म ( उत्पत्तिः ) यस्य सः । एव च निःश्वास० कृत् = निःश्वासः ( मुखनासानिर्गतश्वासः ) उच्छवासः ( अन्तर्मुखश्वासः ), हृत्तापः ( चित्तसन्तापः ), सहागन्वेषणं ( सहायकगवेषणम् ) इत्यादिकृत सत्त्वसंक्षयः = बलहानि:, "विषादः" ।। १६७ ।। विषादमुदाहरति -- एषा इति। "एषा कुटिलघनेन चिकुरकलापेन तव निवद्धा वेणी। मम सखि ! दारयति दशत्यायसयष्टिरिव कालोरगीव हृदयम् ।।" बद्धवेणिकां प्रोषितभतृकां सखीं दृष्ट्वा कस्याश्चित्सख्या विषादोक्तिरियम् । हे सखि ! =हे वयस्ये !, कुटिलघनेन = वक्रनिबिडेन, चिकुरकलापेन = केशपाशेन, निबद्धा = संनद्धा, तव = भवत्याः, वेणी = असंस्कृत के शश्रेणी, आयसयष्टिः इव = लोहयष्टिः इव, मम = सख्याः, हृदयं = वक्षःस्थलं, दारयति = भिन्ते, कालोरगी इव = कृष्णसी इव, मम हृदयं, दशति च-दंशयति च । उपमा अलङ्कारः । आर्यागोतिश्छन्दः । अत्र वियोगनिवारणस्य उपायाभावेन हृत्तापकृ द्विषादः ॥ १७ ॥ धृति लक्षयति-ज्ञानाऽभीष्टागमाचरिति । ज्ञानाऽभीष्टागमाद्य: == ज्ञानम् तत्त्वबोध: ) अभीष्टाऽऽगमः (अभिलषितवस्तुप्राप्तिः ), तदाद्य विषयः, सौहित्य० विषाद--उपायके अभावसे उत्पन्न बलहीनताको "विषाद" कहते है, उसमें नि:श्वास ( मुख और नाकसे निकला हुआ श्वास ) उच्छ्वास ( भीतरका श्वास ) हृदयका ताप और सहाय ढूढ़ना आदि होते हैं । १६७ ।। उ०-प्रोषितभर्तृका नायिकाको देखकर कोई सखी कहती हैं-हे सखि ! कुटिल और घने के शकलापसे बाँधी हुई तुम्हारो चोटी लोहेकी यष्टिकी तरह मेरे हृदयको विदीर्ण करती है और कृष्ण सर्पिणीकी तरह डसती है। घति-तत्त्वबोध और अभीष्ट वस्तुकी प्राप्ति आरिसे अभिलाषकी पूर्णताको
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy