SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ अथाऽसूया - यथा तृतीयः परिच्छेदः असूयान्यगुणद्ध नामौद्धत्यादसहिष्णुता 1 दोपोद्घोष विमेदाज्ञाक्रोधेङ्गितादिकृत् ॥ १६६ ॥ 'अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः । मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ॥' २१७. = = बभूव । उपमाऽलङ्कारः वंशस्थं वृत्तम् । अत्र अभीष्टस्य पुत्रस्य प्राप्तेदिलीपस्य हर्षः ॥ १६ 11 असूयां लक्षयति- प्रसूयेति । दोषोदघोष • कुत् दोषोदघोष: ( अन्यस्त्र दूषणघोषणम् ) भूविभेद: ( अक्षि रोमकौटिल्यम् ) अवज्ञा ( अन्यस्य अनादर: ) क्रोधेङ्गितम् (कोपचिह्नं मुखरागादि ) इत्यादिकृत् ( इत्यादिकारिका ), ओढत्यात् - उद्धतभावात्, अहङ्कारादिति भावः । अन्यगुणद्धनाम् = अन्यस्य ( अपरस्य ) गुणद्धनाम् ( विद्यादिगुणससृद्धीनाम् ) असहिष्णुता = अमहनशीलता । " असूया" ।। १६६ । असूया मुदाहरति- प्रवेति । अथ = युविष्ठिरस्य राजसूये श्रीकृष्णस्य अग्रपूजायां जातायां, चेदिपति: शिशुपालः, तत्र = तस्मिन् सदसि सभायां पाण्डु नयेन पाण्डवेन युधिष्ठिरेणेति भावः । मधुद्विषः = श्रीकृष्णस्य, विहितं = कृतं, मानम् = अग्रपूजारूपं सम्मानं, न असहत न सोढवान् । उकमर्थमर्थान्तरन्यायेन द्रढयनि परेति । हि यस्मात्कारणात् मानिनाम् = अभिमानिनां मनः = चित्तं परवृद्धिमत्सार = परवृद्धी ( अन्यस्थ उत्कर्षे ), मत्सरि ( द्वेषकारकम् ) भवतीति शेषः । अत्र श्रीकृष्णस्य मानरूपायां समृद्धी शिशुपालस्य "असूया" । अत्राऽर्थान्तरन्यासोऽलङ्कारः । उद्गता वृत्तम् ।। १६६ ।।. == = मुखको देखकर प्रसन्न होता है, चन्द्रोदयसे वैसे ही प्रसन्न हुए समृद्ध जलवाले समुद्रके समान हर्षसे अपने शरीरमें न समा सके । प्रसूया - उद्धत भावके कारण दूमरेके गुणोंकी समृद्धिका सहन न करना "असूया" कही जाती है, उसमें दोषोंका उद्घोषण, भौंहोंकी कुटिलता, अनादर और क्रोधके चिह्न आदि होते हैं ॥ १६६ ॥ उ०- शिशुपालवधमें युधिष्टिर के राजसूय यज्ञ में श्रीकृष्णकी अग्रपूजा होनेपर शिशुपालकी असूयाका वर्णन है । उस सभा में युधिष्ठिरसे की गई श्रीकृष्णकी अग्रपूजा का चेदिपति ( शिशुपाल ) - ने सहन नहीं किया, क्योंकि अभिमानी पुरुषोंका मन दूसरेकी समृद्धिमें द्वेष करनेवाला होता है ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy