________________
२१२
.
साहित्यदर्पणे
अथ शङ्का
परक्रौर्यात्मदोषाधः शङ्काऽनर्थस्य तकणम् । वैवर्ण्यकम्पवैस्वर्यपालिोकास्यशोषकृत् ॥ १६१ ॥ .
यथा मम
'प्राणशेन प्रहितनखरेष्वङ्गकेषु क्षपान्ते
जातातका रचयति चिरं चन्दनालेपनानि । धत्ते लाक्षामसकृदधरे दत्तदन्तावशते . - क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती ॥'
शङ्कां लक्षयति-परेत्यादि। परकोर्यात्मदोषाद्यः = परस्य ( अन्यस्य ) कोर्यम् ( क्रूरता ) आत्मदोषः (स्वदोषः) तदाद्य : (तदादिभिः हेतुभिः) वैवर्ण्य० कृत् = . ववर्य (विवर्णता ), कम्पः (वेपथुः ), वस्वयं (विकृतस्त्ररता), पाश्र्वाऽलोकः(पार्श्वयोः = बाहुमूलाऽधोभागयोः, आलोकः = अवलोकनम् ) आस्यशोषः ( मुखशोषः ), तत्कृत् (तस्कारकम् ), अनर्थस्य = अनिष्टस्य, तर्कणं = संभावन, "शला" ।। १६१ ॥
___ शङ्कामुदाहरति--प्राणेशेनेति । इयम् = एषा, क्षामाऽङ्गी = कृशाङ्गी, क्षपान्ते = प्रात काले, जाताऽनङ्का उत्पन्नाशङ्का = सती, सखीनामिति शेषः, चकितं यथा तथा, अभितः = परितः, चक्षुषी = मेत्रे, विक्षिपन्ती = प्रेरयन्ती सती, प्राणेशेन - प्राणेश्वरेण, प्रहितनखरेषु = प्रेहितनखरेषु, कृतनखक्षतेषु इति भावः । अङ्गकेषु = अनुकम्पितदेहाऽत्रयवेषु, पयोधरादिषु इति भावः । चन्दनालेपनानि = श्रीखण्डवलेपनानि, रचयति = विदधाति । तथा प्राणेशेन, दत्तदन्ताऽवधाते = विहितदशनक्षते, अधरे अधरोष्ठे च, लाक्षाम् = अलक्तद्रवम् , असकृत = बार वारं, धत्ते = धारयति । अत्र नायिकया अन्योपहासरूपाऽनर्थस्य तर्कणाच्छङ्का । मन्दाक्रान्ता वृत्तम् ।। १६१ ॥
शवा-दूसरेकी क्रूरता और अपने दोष आदिसे अनिष्टकी संभावना करनेको "श" कहते हैं । उसमें विवर्णता, कम्म, स्वरभङ्ग, अगल बगल झांकना और मुल सूखना इत्यादि होता है ।। १६१ ।।
. उ०-ग्रन्थ कारका है । यह कृशोदरी ( नायिका ) रातके बीतनेपर चकित होकर चारों ओर दृष्टिपात करती हुई प्राणेश्वरसे नखक्षत किये गये अङ्गोंमें चन्दनका लेप करती है और प्राणेश्वरके दशनसे क्षत अपने अधरोष्ठको वारंवार लाक्षारागसे रजित करती है।