________________
अथोन्मादः -
यथा मम-
तृतीयः परिच्छेदः
चित्तसंमोह उन्मादः कामशोकमयादिभिः । अस्थानहासरुदितगीतप्रलपनादिकृत्
'भ्रातर्द्विरेफ ! भवता भ्रमता समन्तात् प्राणाधिका प्रियतमा मम वीक्षिता किम् ?
( भंकारमनुभूय सानन्दम् । )
=
२११
॥ १६० ॥
किममिति सखे ! कथया
मे किं किं व्यवस्यति कुतोऽस्ति च कीदृशीयम् ? ॥'
उन्मादं लक्षयति-चित्तसंमोह इति । कामशोकभयादिभिः = मदनावेशमन्युभीत्यादिभिः हेतुभिः, अस्थानहासादिकृत् अस्थानहासः अस्थाने ( अनवसरे ) हास: (हास्यम् ), रुदितं ( रोदनम् ) गीतं ( गानम् ) प्रलपनम् ( अनर्थकवचभाषणम् ) तदादिकृत् ( तदादिकारक: ) त्रित्तसंमोह: - चित्तस्य ( मनसः ) संमोहः ( वैचित्यं, विवेकाsभाव इत्यर्थः ) । "उन्मादः " ।। १६० ।। उन्मादमुदाहरति-भ्रातरिति । हे भ्रातः द्विरेफः
भ्रमर 1, समन्तात् = समन्ततः, भ्रमता = पर्यटता, भवता स्वया, प्राणाऽधिका = प्राणाऽतिरिक्ता, मम, प्रियतमा = वल्लभतमा, वीक्षिता कि = दृष्टा किम् ( झङ्कारम् = झङ्कारशब्दम्, अनुभूय = उपलभ्य, सानन्दं = हर्षपूर्वकम् ) । नायको भूयः कथयति — ब्रूष इति । ओम् इति "ओम् " इदं स्वीकाराऽर्थ कमव्ययम् ओम् एवं दृष्टेत्यर्थः, इति, बूषे कि - कथयसि किं तत् = तहि, मे = मह्यम्, क्रियाग्रहणाच्चतुर्थी । आशु - शीघ्रं कथय - ब्रूहि, कि कि, व्यवस्यति = कतु चेष्टते, कुत्रः कुत्र अस्ति = वर्तते, इयम् = एषा, मदीया प्रिया, कीदृशी = किविधा, अस्ति ? |
H
B
=
=
अत्र भ्रमरस्योत्तरणाऽसामर्थ्यस्य ज्ञानाऽभावान्नायकस्य प्रलापकारी उन्मादः । वसन्ततिलका वृत्तम् ।। १६० ।।
=
उन्माद - काम, शोक और भय आदिसे होनेवाले चित्तके संमोहको "उन्माद" कहते हैं, उसमें अनवसरमें - हास्य, रोदन, गाना और प्रलाप ( अनर्थक वचन ) आदि होते है ॥ १६० ।।
उ० -- ग्रन्थकारका है । कोई वियोगी पुरुष कह रहा है- हे भैया 'भ्रमर । चारों ओर घूमने वाले तुमने प्राणोंसे भी अधिक मेरी प्रियतमा को देखा है क्या ? झङ्कार ध्वनि सुनकर ओनन्दपूर्वक – हे मित्र ! हाँ ( देखा है ) कहते हो क्या ? तो फिर मुझे शीघ्र बताओ, वह क्या क्या करने की चेष्टा कर रही है ? कहाँ है ? और कंसी ? है ।
१.