SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः ___निद्रार्धमीलिताक्षी सा लिखितेवास्ति मे हृदि ।' अथावहित्था भयगौरवलजादेहषांद्याकारगुप्तिरवाहित्था । व्यापारान्तरसक्त्यन्यथावभाषणविलोकनादिकरी ॥ १५८ ।। यथा 'एवंवादिनि देवर्षों पाधैं पितुरधोमुखी। लीलाकमलपत्त्राणि गणयामास पार्वती ।।' उच्चारयन्ती. सा= प्रिया, मे = मम, हृदि = मानसे, लिखिता इव = चित्रिता इव, अस्ति = वर्तते। अत्र श्रमजन्याऽक्षिमीलनकारिणी फस्याश्चिनिद्रा । अत्र भाविकाsलङ्कारः ॥ १५७ ॥ ___ अवहित्था लक्षयति-भयगौरवलज्जादेरिति । भयगौरवलज्जादेः = भयं (भीतिः ) गोरवं ( गुरुता) लज्जा ( व्रीडा ) तदादेः हेतोः व्यापाराऽन्तर० करो= व्यापाराऽन्तरे ( कार्यान्तरे ) सक्तिः ( आसक्तिः ) अन्यथाऽवभाषणम् ( अनारब्ध. कथनम् ) अन्यथाविलोकनम् (विषयान्तरदर्शनम् ), तदादिकरी (तदादिकारिणी) हर्षाद्याका रगुप्ति: आनन्दाद्याकृतिनिगूहनम्, "अवहित्या", अत्र आदिपदेन सामान्य. क्रियायाः परिग्रह । "अवहित्थाऽऽकारगुप्ति:" इत्यमरकोशे सामान्येनोक्तिः ॥ १५८ ।। अवहित्थामुदाहरति-एवं वादिनीति । देवर्षिणाऽङ्गिरसा हिमालयसनिधी शिवेन सह पार्वत्या विवाहस्य प्रसङ्ग उत्थापिते पार्वत्या वर्णनमिदम् । देवी = सुरषों अङ्गिरसि, पितुः = जनकस्य हिमालयस्य, पावें = समीपे, एवादिनि = इत्यंभाषिणि सति, पार्वती = हैमवती, लीलाकमलपत्त्राणिविलासपपदलानि, गणयामास-गणित. बती अत्र स्वविवाहवर्णनश्रवणाजातस्य पार्वतीहर्षस्य लीलाकमलदलगणनेन गोपनात 'अहित्या। अस्मिन् श्लोके "देवर्षों" इत्यत्र नारदे इति लिखन्तः सर्वेऽपि प्राचीना नवीनाश्च टीकाकारा प्रान्ताः । सप्तर्षीणामन्यतमोऽङ्गिरा एवाऽत्र अभिमतः ॥१५॥ अर्धमुद्रित नेत्रोंवाली वह ( मेरी प्रिया ) मेरे हृदयमें चित्रित सी रह रही है। प्रवाहित्या-भय, गौरव और लज्जा आदिके कारण हूषं आदिके आकारको छिराना "अहित्वा" कही जाती है। उसमें दूसरे कार्यमें आसक्ति, अन्यथा भाषण ( अनारन्ध भाषण), अन्यथा विलोकन ( दूसरे विषयको देखना ) इत्यादि कार्य होते हैं ॥ १५८ ॥ २०-हिमालय पर्वतके समीप शिवजीके साथ पार्वतीके विवाहप्रसङ्गको देवर्षि अङ्गिराके उठानेपर पार्वतीका वर्णन है। देवर्षि अङ्गिराके ऐसा कहनेपर पिता ( हिमालय ) के समीप अधोमुखी होकर पार्वती लीला-कमलके पत्तोंको गिनने लगीं। १४ सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy