________________
तृतीयः परिच्छेदः
२०७
अथालस्यम्
आलस्यं श्रमगर्भायर्जाडपं जम्भाऽऽसितादिकृत् ॥ १५५ ॥ यथा
'न तथा भूषयत्यहं न तथा भाषते सखीम् ।
जम्भते मुहुरासीना बाला गर्भमरालसा ।।' अथामर्षः
__ निन्दाक्षेपापमानादेरमर्षोऽभिनिविष्टात ।
'नेत्ररागशिरःकम्पभ्रूभङ्गोत्तर्जनादिकृत् ॥१५६ ।। जीवितेशवसति-राक्षसीपक्षे-यमालयम् । नायिकापक्षे-प्राणेश्वरभवनम् । जगाम : गता । अत्र शरेण ताडकामरणम् । अत्र समासोक्तिरलम्हारः । रथोद्धता वृत्तम् ।
आलस्यं लक्षयति-प्रालस्यमिति। श्रमगर्भाधः = श्रमः (परिश्रमः) गर्भः (गर्भधारणम् ) तदाद्यः = उत्प्रभृतिभिः भावः, जृम्भाऽसिताऽऽदिकृत = जुम्भः ( जम्भणं) आसितम् ( उपवेशनम् ) तदादिकृत् "जम्भाऽस्मितम्" इति पाठे जम्मण. युक्तमन्दहास: असमर्थः । जाडय जडता, स्तम्भ इति भावः । तत् "आलस्यम्"॥१५॥
- आलस्यमुदाहरति-न तथेति । गभराऽलसा = भ्रूणभारेण आलस्ययुक्ता, बाला = युवतिः, तथा = तेन प्रकारेण, पूर्ववदिति भा': । अङ्ग-शरीरं, न भूषयति: 'न मण्डयति, तथा = पूर्ववत्, सखी - वयस्यां, न भाषते = न आलपति, मासीना= उपविष्टा ( सती), मुहुः-वारं वारं. जम्भते = जृम्भणं करोति । अत्र गर्भधारणाबालाया जम्मासिताभ्यामालस्यम् ॥ १५ ॥
___ अमर्ष लक्षयति-निन्देति । निन्दाऽऽक्षेपाऽपमानादे: = निन्दा (अन्यस्य दोषोद्भावनम् ) आक्षेपः ( उपालम्भः) अपमानः ( अनादरः ) तदादेः, नेत्ररागादिकृत० = मेत्ररागः (नयनलोहित्यम् ) शिर:कम्पः ( मस्तकवेपथुः), भ्रूमङ्गः (नेत्रलोमकौटिल्यम् ), उत्तर्जनम् ( उच्चभंसनम् ) .दादिकृत अभिनिविष्टता = अमिनिवेशयुक्तता, आग्रहप्रवणतेति भावः । "अमर्षः” । १५६ ॥ ताडित वह राक्षसी ताडका गन्धयुक्त रक्तरूप चन्दनसे लिप्त होकर जीवनके ईश्वरः ( यमराज ) के स्थानपर प्राप्त हो गई।
पालख्य-परिश्रम और गर्भमार आदिसे होनेवाली जडता (स्तन्धता ) को "बालस्य" कहते हैं । इसमें जमुहाई और बैठे ही रहना इत्यादि होता है ।। १५५ ।।
-गर्भके भारसे आलस्यपूर्ण युवति न पहलेके समान शरीरको भूषित करती है और न सखीसे ही भाषण करती है, बैठी हुई वारं वार जमुहाई लेती रहती है।
प्रमर्ष-निन्दा, आक्षेप और अपमान आदिसे अभिनिवेश ( जिद) करनेको "अमर्ष' कहते हैं । उसमें आँखोंमें लाली, शिरमें कम्प, भौंहों की कुटिलता और तर्जन आदि होता है ।। १५६ ।।