________________
२०६
साहित्यदर्पणे
तत्र शौर्यगर्यो यथा
'धतायुधो यावदहं तावदन्यः किमायुधः ।
यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम् ॥' अथ मरणम्
शराय मरणं जीवत्यागोऽङ्गपतनादिकत् ।
यथा
-
-
'राममन्मथशरेण ताडिता दुःसहेन हदये निशाचरा।
गन्धवद्रधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ।' ( विलासपूर्वकम् ) अङ्गदर्शनम् ( आत्मदेहप्रदर्शनम् ) अविनयः ( वम्रताऽभावः ) तदादिकृत, मद: = मतता, "गर्वः" ।। १६० ।।
शौर्यगर्वमुदाहरति-घतायुध इति। वेणीसंहारे कर्णस्य वचनमिदम् । यावत् = यत्कालपर्यन्तम्, अहं = कणं, धृतायुधः = अस्त्रधारी, अस्मीति शेषः । तावत् तत्कालपर्यन्तम, आयुधः = अस्त्रः, अन्येषामिति शेषः । किं = किं प्रयोजनम् । वा = अथवा, यत् = कार्य, मम = कर्णस्य, अस्त्रेण = आयुधेन, न सिद्धं = नो निष्पन्न, तत् = कार्य, केन = जनेन, साध्यतां = निष्पाद्यतां, न केनाऽपि इति भावः । अत्र कर्णस्य स्वप्रभावादिजनितो गर्वः । अनुष्टुब् वृत्तम् ।। १५४ ॥
- मरणं लक्षयति-शरार्धरिति । शरायः = बाणाद्यः, आद्यपदेन खड्गादिपरामर्शः । अङ्गपतनादिकृतदेहपातादिकारकः, जीवत्यागः = जीवनत्यागः "मरणम्"।
मरणमुदाहरति-राममन्मथशरेणेति। रघुवंशस्थताडकावधवर्णनमिदम् । सा = पूर्वोक्ता, निशाचरी = रात्रिञ्चरी, राक्षसी ताडकेति भावः । रात्री अभिसारिका: नायिका च । दुःसहेन = दुर्मर्षणेन, राममन्मथशरेण = रामः ( दाशरथिः ) एव मन्मथः .( कामदेवः ), तस्य शरेण ( बाणेन ), हृदये = वक्षःस्यले, ताडिता = अभिहता सती, गन्धवधिरचन्दनोक्षिता = राक्षसीपने = गन्धवत् ( दुर्गन्धम् ) रुधिरम् ( रक्तम् ) एव चन्दनं ( श्रीखण्डः ), तेन उक्षिता ( सिक्ता ) सती नायिकापक्षेगन्धवत् ( सुगन्धि ) रुधिरचन्दनं ( रक्तचन्दनम् ) तेन उक्षिता (सिक्ता ) सती उत्पन्न घमण्डको "ग" कहते हैं, इसमें . अवज्ञा ( तिरस्कार करना ), विलासपूर्वक अङ्ग दिखाना और अविनय आदि होता है ॥ १५४ ॥
शौर्यगर्व-जबतक में अस्त्रधारी हूँ तबतक औरोंके अस्त्रोका क्या प्रयोजन है ? अथवा मेरे अस्त्रसे काम नहीं हुआ तो किससे सिद्ध किया जायगा? ।
मरण-बाण आदिके प्रहारसे प्राणत्याग करनेको "मरण" कहते हैं । इसमें अङ्गपतन आदि होता है।
उ०-रघुवंशमें ताडकावधका वर्णन है । असह्य रामरूप कामदेवसे हृदय में