SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ १९८ साहित्यदर्पणे क्षत्रकोपदहनाचिष ततः सन्दधे दृशमुदप्रतारकाम् ॥' एषमन्यदूह्यम् । अथ देन्यम् दौर्गत्याधरनौजस्यं दैन्यं मलिनतादिकृत् ।। १४५ ।। यथा वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं, कालोऽभ्यर्णजलागमः, कुशालनी वत्सस्य वार्तापि नो। यत्नात्सश्चिततैलबिन्दुघटिका भग्नेति पर्याकुला दृष्ट्वा गर्भभरालपां निजवधूं श्वश्रूश्चिरं रोदिति ॥ स्थाने, क्षत्रकोपदहनाविष:क्षत्त्रेषु ( क्षत्रियेषु ) कापः ( क्रोधः ) एव दहनः (अग्निः), तस्य अषिम् ( ज्वालारूपाम् ), उदग्रतारकाम्-उन्नतकनीनिकां, दृशं दृष्टि, सन्दधे संहितवान् । अत्र दशरथस्य शत्रुरूपस्य भार्गवस्य दर्शने आवेगः । रथोद्धता वृत्तम् ।। देयं लक्षयति-दोर्गत्याधरिति दोगत्याद्य:= दारिद्रयादिभिः, आद्यपदेन, इष्टाऽलाभेन चिन्तया द, भलिनताऽऽदिकृतं = मालिन्यादिकारकम्, अनौजस्यं = तेजोहानिः, "दैन्यम्" ।। १५१ ।। दन्यमुदाहरति-वद्ध इति । वृद्धः = जरठः, अन्धश्च = नयनविकलश्च, एषः= अतिसन्निहितः, पतिः = मम मा, मञ्चकगतः = खट्वास्थितः, चलितुमसमर्थ इति भावः । गृहं = मदीयं गेह, स्थूणाऽवशेष-स्तम्भमात्राऽवशेषम् उपरिपटलपतनेनेति शेषः । कालः = समयः, अभ्यर्णजलागमः = निकटवर्षतुः, अतो गृहभङ्गमयं संभाव्यमिति शेषः । वत्सस्य = पुत्रस्य, देशान्तरगतस्येति शेषः; पार्ता = प्रवृत्तिः, कुशलिनी = कुशलसूचिका, नो = न आप्यते । यत्नात् = प्रयासात्, सश्चिततैलबिन्दुघटिका = अचितस्नेहपृथतक्षुद्रपात्रम्, मग्ना-प्राप्तभङ्गा, इति = कारणात्, पर्याकुला-अतिशयखिन्ना, श्वश्रूः । निजवधू - स्वस्नुषां, गर्भभराऽलसां-भ्रूण मारेणालस्थमन्थरां, दृष्ट्वा-विलोक्य, चिरं बहुसमयं यावत्, रोदिति = अश्रूणि विमुञ्चति ।। शार्दूलविक्रीडितं वृतम् ।। १४५ ।। ओर क्षत्रियोंके प्रति कोपाऽग्निकी ज्वालास्वरूप ऊंची पुतलीपाली दृष्टिका सन्धान किया । यह रघुवंशका पद्य है। देन्य-दारिद्रय आदिसे उत्पन्न तेजके अमावको दैन्य ( दीनता) कहते हैं, उससे मालिन्य आदि होता है !! १४४ ॥ -उ०-बुढ्ढे और अन्धे ये पति खटियापर पड़े हैं, घरमें खाली स्तम्भ बाकी रहा है । प्रचुर वृष्टि होनेका समय है । पुत्रकी कुशलवात भी नहीं मिल रही है । यत्नसे सञ्चित तैलबिन्दुका छोटा-सां पात्र भी फूट गया है इस कारणसे अत्यन्त आकुल सास गर्भके भारसे अलसाई हुई अपनी पुत्रवधु (बहू) को देखकर बहुत समयतक रोती रहती है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy