________________
१९६
साहित्यदपणे
तत्र निवेदः
तत्वज्ञानापदादेनिवेदः खावमाननम् ।
दैन्यचिन्ताश्रु निःश्वासवैवर्योच्छ्वसितादिकृत् ॥ १४२ ।। तत्त्वज्ञानानिदो यथा
'मृत्कुम्भवालुकारन्ध्रपिधानरचनार्थिना ।
दक्षिणावर्तशङ्खोऽयं हन्त ! चूर्णीकृतो मया ।।' अथावेग:
आवेगः संभ्रमस्तत्र वपजे पिण्डिताङ्गता। निर्वेद लक्षयति-तत्त्वेति । तत्वज्ञानाऽऽपदीयादेः-तत्त्वज्ञानम् ( यथार्थवस्तुबोधः ), आपत् ( विपत्तिः ) ईर्यादेः ( अक्षान्त्यादे.), आदिपदेन पुराणश्रवणादेः परिग्रहः, तथा च तत्त्वज्ञानादेखिभावात् । दैन्यचिन्ताऽऽदिकृद् = दैन्यम् ( दीनता ), चिन्ता ( आध्यानम् ) अश्रु ( नयनजलम् ) निश्वास. ( नि:श्वस म ), वैवर्ण्य ( विवर्णता ), उच्छ्वसितादि ( ऊर्वश्वासादि ) आदिएदेन स्वकुकर्मोद्भावनादि, तत् करोतीति, दैन्याद्यनुभावकारकं, तादृशं स्वाऽवमाननं = निजाऽपमानकरणं, निर्वेदः, इति निर्वेदलक्षणम् ॥ १४२ ॥
___तत्र तत्त्वज्ञानानिदोदाहरणं-मत्कुम्भेति । तत्त्वज्ञ नाज्जातनिर्वेदः कश्चिकथयति । मृत्कुम्भेत्यादि= मृत्कुम्भः ( मृतिकाकलशः ), तस्य वालुका सदृशं यत् रन्ध्र (छिद्रम् ) तस्य पिधानरचनम् ( आच्छादननिर्माणम् ) तत् अर्थयते तच्छील:, तेन, तादृशेन मया ( मूर्खेण ), अयं = सन्निकृष्टस्थः, दक्षिणावर्तशङ्खः दुष्प्राप्यः शङ्खविशेषः, चूर्णीकृतः = चूर्णनामकद्रव्यविशेषीकृतः । तथा मृत्कलच्छिद्रस्यावरणार्थं दक्षिणावर्त शङ्खस्य चूर्णीकरणं तथैवमयाऽनित्यतुच्छविषयसुखोपभोगाऽर्थ मोक्षसाधनभूतं जीवन दुरुपयोगेन विनाशितं, हन्तेति खेदद्योतनमियं कस्यचिनिविण्णस्योक्तिः तया निर्वेदः प्रतीयते । निदर्शनाऽलङ्कारः ॥
___ आवेग लक्षयति-मावेग इति। संभ्रमः = त्वरा "आवेगः" इति आवेमलक्षणम् । तस्य कार्यभेदा निदश्यन्ते-तत्र वर्षजे = वृष्टिजन्ये आवेगे पिण्डिताऽङ्गता
निर्वेद-तत्त्वज्ञान, आपत्ति और ईर्ष्या आदिसे अपना अपमान करना "निवेद" कहा जाता है । उसमें, दीनता, चिन्ता, अश्रुपात, निःश्वास, विवर्णता, और उच्छ्वास आदि होता है ।। १४२ ॥
तत्वज्ञानसे निबंद-उदा० कोई तत्त्वज्ञानसे विरक्त पुरुष कहता है । मिट्टीके घड़में बालके सदृश छेदको बन्द करनेके लिए मैंने इस दक्षिणावर्त शङ्खको फोड़ गला, हाय !
मावेग-बबड़ाहटके 'मावेग" कहते हैं, वृष्टिमे उत्पन्न आवेपमें अवयक