SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १९४ साहित्यदर्पणे कपोलो धर्माद्रौं, ध्रवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम्॥ एवमन्यत्। अथ व्यभिचारिणः विशेषादाभिमुख्येन रणाद्वयभिचारिणः । स्थायिन्युन्मग्ननिमग्नास्त्रयस्त्रिंशच तद्भिदाः।। १४० ॥ अखिलं = समस्तम्, अङ्ग = देहाऽवयवः, जडता = स्तम्भ, व्रजति = प्राप्नोति । कपोलो = गण्डो, धर्मार्टो-धर्मण ( स्वेदेन ) आद्रौ ( क्लिन्नौ ), सम्जाताविति शेषः । उपरताऽशेषविषयम् उपरताः (निवृत्ताः), अशेषाः(समस्ताः)विषयाः (ज्ञेयाः) यस्मात्तत्, तादृशं मनः = चित्तम, ध्रुवं = निश्चितं, सान्द्रानन्दं = सान्द्रः ( धनः ) आनन्दः (सुखम् ) यस्मिस्तत्, तथाविधं, परमम् = अनिर्वचनीयं, ब्रह्म = शुद्धचैतन्यं, झटिति % सत्वरं, स्पृशति = आमृशति, साक्षात्करोतीति भावः । मनो ब्रह्मानन्दे प्रलोनमिति तात्पर्यम् । ब्रह्मनिविष्टमानसस्य यथा चेष्टाबाह्यज्ञानोपरमो भवति तथैव नायिकानिविष्टचेतसो जनस्याऽपीति निष्कृष्टोऽर्थः । अत्र रोमाञ्चस्तम्भस्वेदप्रलयरूपाः सात्विका भावाः प्रतिपादिताः । शिखरिणी वृत्तम् । . .. एवमन्यम् । , तद्यथा-"बाले ! नाथ ! विमुञ्च मानिनि ! रुपम्" (पृ.१४२) इत्यत्र स्वरभङ्गः, "मा गर्वमुदह" (पृ. १७६ ) इत्यत्र वेपथः । “शोणं वीक्ष्य" (पृ. ११७) इत्यत्र वैवयंमत्रु चेति रामचरणतकंवागीशः। ___ व्यभिचारिभावं लक्षयति-विशेषादिति । विशेषाद अतिरेकाद, विभावाsनुभावापेक्षयेति शेषः । आभिमुख्येन=सांमुख्येन रसप्रकाशनार्थमिति शेषः । चरणात सचरणात, तथा स्थायिनि = रत्यादौ स्थायिभावे, उन्मग्ननिर्मग्नाः = उन्मग्नाः (प्रादुर्भूताः, जले बुबुदवदिति शेषः ) निर्मग्नाः (तिरोभूताः, बिलम्बप्रतीतिकत्वेनेति रोषः ), तादृशा व्यभिचारिणः कथ्यन्ते । तद्भिदाः= तभेदाः, त्रयस्त्रिशद =प्रयस्त्रिसत्संख्यकाः, सन्तीति शेषः ॥ १४० ॥ रोमाञ्चयुक्त होकर स्तब्ध भावको प्राप्त हो रहा है। कपोल पसीनेसे आर्द्र हो रहे हैं । समस्त विषयोंके निवृत्त हो जानेसे गाढ मानन्दवाला मन झटपट परम ब्रह्मका साक्षात्कार कर रहा है। इस पद्यमें रोमान्च, स्तम्भ, स्वेद और प्रलय इतने सात्त्विक भावोंका प्रतिपादन है । औरों को भी इसी तरह जानना चाहिए। . व्यभिचारी भाव--विशेष रूपसे सांमुख्यसे संचरणके कारण तथा रति आदि स्थायिभावमें कभी प्रकट और कभी तिरोभूत होनेसे "व्यभिचारिभाव" कहे जाते हैं। उनके भेद तेतिस होते हैं ।। १४० ।।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy