SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ १९२ साहित्यदर्पणे 'गोबलीवरन्यायेन' इति शेषः । के त इत्याह स्तम्मः स्वेदोऽथ रोमाश्वः स्वरभङ्गोऽथ वेपथुः ॥ १३५ ॥ वैवण्यमश्रु प्रलय इत्यष्टो साचिकाः स्मृतोः । स्तम्भश्चेष्टाप्रतीघातो भयहर्षामयादिमिः ॥ १३६ ॥ वपुलोद्गमः स्वेदो रतिधर्मश्रमादिभिः । हर्षाद्भुतभयादिम्यो रोमाशो रोमविक्रिया ।। १३७ ।। भेदयुक्ता अपि, अपीतिपदेन अनुभावतोऽभिमा बपि.गोबलोवन्यायेन भिन्ना अपि सन्तीति भावः । गोपदेन सुरभेवलीवर्दस्याऽपि बोधो भवति । बलीव सुरभिरूपाया गोदः बलीवर्दरूपस्य च गोरभेदः तथा सात्त्विकभावे स्तम्भस्वेदादो भावहावादिरूपानुभावस्य भेदः स्तम्भस्वेदाऽऽदिरूपानुभावस्य च अभेव इति तात्पर्यम् । सात्त्विकभावानामतो निदिति स्तम्भ इति । तसम्भः स्तब्धावं, स्वेदः = श्रमजलं, रोमाञ्चः रोमविक्रिया, स्वरभङ्गः- वैस्वयं, वेपथु, वेपथुः = कम्पः ।। १३५॥ वैवयं = विवर्णता, अश्रु नयनजर, प्रलयः नष्टचेष्टता इत्यष्टौ सात्त्विका भावाः स्मृताः। अथ क्रमेण सात्त्विकमावाग्विवृणोति-स्तम्भ इति । भयहर्षाऽमयादिभिः = भीत्यानन्दरोगादिभिर्हेतुभिः, चेष्टाप्रतीषात: शारीरकर्मप्रतिबन्धः स्तम्भः ।। १३६ ।। रतिधर्मश्रमादिभिः = रमणग्रीष्मायासादिभिः, वपुर्जलोद्गमः = देहसलिल, निस्सरणं स्वेदः । हर्षाद्भुतभयादिभ्यः = बानन्दाऽऽश्वर्यभीत्यादिभ्यः, रोमविक्रिया = लोमविकारः रोमाञ्चः ।। १३७ ॥ केवल सत्त्वगुणसे उत्पन्न होनेसे गोबलीवदं न्यायसे अनुभावसे भिन्न भी है। सात्त्विक भावका परिगणन करते हैं-स्तम्भ, स्वेद, रोमाञ्च, स्वरमा वेपथ ( कम्प ) ॥ १३५॥ वैवर्ण्य, अधु और प्रलय ये आठ "सात्त्विक.' भाव कहे जाते है। स्तम्भ-भय, हर्ष और रोग आदिसे षष्टा न होनेको "स्तम्भ" कहते है ।१३६। स्वेद- रतिक्रीडा; घाम और परिश्रम आदिसे शरीरसे निकलनेवाले जलको "स्वेद" ( पसीना ) कहते हैं। रोमाञ्च-हर्ष, आश्चर्य और भय आदिसे रोमविकारको "रोमा कहते हैं ॥ १३ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy