SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २८ साहित्यदर्पणे एताश्च नायिकाविषये नायकानामपि दूत्यो भवन्ति । दूतीगुणानाह कलाकौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ॥ १२९ ।। माधुयं नर्मविज्ञानं वाग्मिता वेति तद्गुणाः । एता. अपि यथोचित्यादुत्तमाधममध्यमाः ।। १३० ।। एता दूत्यः । अथ प्रतिनायक: धीरोद्धतः पापकारी व्यसनी प्रतिनायकः । यथा रामस्य रावणः। भवने, ममेति शेषः । धनरसं = जल, पक्षान्तरे सभोगमुखं, पिबताम् = अनुभवताम, मनाक अपि = ईषत् अपि, वारक: = निवारकः, प्रतिबन्धक इति भावः । न अस्ति, मया सह यथेच्छ विहरेति भावः । अत्र स्वयमेव दूत्यकरणादियं नायिका स्वयंदूती बोध्या आर्यावृत्तम् ॥ दुतीगुणाग्निर्दिशति-कलाकोशलमिति । कलाकोशल कलातु (नत्यगीतवादित्रादिषु चतुःषष्टिसंख्धकासु) कौशलम् (कुशलता), उत्साहः= अध्यवसायः, भक्तिः प्रभु प्रति पूज्यबुद्धिः, चित्तज्ञता-प्रेषकस्य अभिप्रायाभिज्ञता, स्मृति:-स्मरणशक्तिः।।१२९॥ माधुर्य = मनोहरत्वं, नर्मविज्ञानं = क्रीडाभिज्ञता, वाग्मिता = वाचोयुक्तिपटुत्वं, चेति तद्गुणाः = दूतीगुणाः । एताः = दूत्यः, अपि यथोचित्यात = औचित्याऽनुसारात, उत्तमाऽधममध्यमाः ज्ञेयाः ॥ १३० ॥ , प्रतिनायकं लक्षयति-धीरोद्धत इति । धीरोद्धतः पूर्वलक्षितो नायकविशेषः ! पापकारी-पापाचरणशील:, व्यसनी कामजक्रोधजव्यसनयुक्तः, एतादृशः प्रतिनायको भवति । प्रतिकलो नायकः प्रतिनायकः, "कुगतिप्रादय" इति समासः । कामजानि कोपजानि च अष्टादशप्रकाराणि व्यसनानि । कामजानि दर्शावधानि, यथाऽऽह भगवान्मनु:रहे हो इसलिए अन्यत्र क्यों जा रहे हो ? । इस घरमें घन-रस ( जल वा सभोगसुख ) का अनुभव करनेवालों को कुछ भी रोकनेयाला कोई नहीं है। पूर्वोक्त सखी आदि नायकोंकी भी दूतियाँ होती है। दूतीके गुण-कलाओंमें निपुणता, उत्साह, स्वामिभक्ति, अभिप्रायको जानना; स्मरणशक्ति ॥ १२९ ॥ मनोहरता, क्रीडाओंकी जानकारी, बोलनेमें अति पटुता, ये दूतीके गुण हैं । ये दूतियां भी औचित्यके अनुसार उत्तम; मध्यम और अधम होती हैं ।। १३०॥ प्रतिनायक-धीरोद्धत (पूर्वोक्त नायकविशेष ), पापी, व्यसनवाला "प्रवि. नायक होता है । जैसे रामचन्द्रजीका रावण ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy