SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः १८७ दूतीसम्प्रषणेर्नार्या भावाभिव्यक्तिारष्यते । दूत्यश्च दृत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी ।। १२८ ॥ बाला प्रव्रजिता कारू शिल्पिन्याद्याः स्वयं तथा । कारू रजकीप्रभृतिः। शिल्पिनी चित्रकरादिखी। आदिशब्दात्ताम्बूलिकगान्धिकस्लीप्रभृतयः। तत्र सखी यथा-'श्वासान्मुञ्चति-' इत्यादि । म्वयंदूती यथा ममपन्थि । पिआसिओ विअ लच्छीअसि जासि ता किमण्णत्तो। ण मणं वि वारओ इध अस्थि घरे घणरसं पिअन्ताणं !!' दूतीभेदान्प्रदर्शयति । दूत्य इति । सखी = वयस्या, नटी- अभिनेत्री, दासीपरिचारिका, धात्रेयी-धात्रीपुत्री, धात्र्या अपत्यं स्त्री "स्त्रीभ्यो ढक्" इति ढक् प्रत्ययः । प्रतिवेशिनी स्वनिकटगृहनिवासिनी. बाला = बालिका, प्रवलिया संन्यस्ता, कारू = रजकीप्रमतिः । शिम्पिनी = चित्रकरादिस्त्री । क्रिय कौसलं शिल्पं, तदस्ति यस्याः सा, "अत इनिठनो" इति इनिप्रत्ययः, स्त्रीत्वविवक्षायाम ऋन्नेभ्यो ङप" इति डीप् । 'शिल्पिन्याद्या' इत्यत्र आद्यपदेन ताम्बलिकगान्धिकस्त्रीप्रभूतया बोध्या: । तथा स्वयं = स्वयं दूती । एता नायिकानां दूत्यः । तत्र सखी यथा-"श्वासान्मुञ्चति०' इत्यादि ( १०४ पृष्ठे )। स्वयं दूती यथा-पन्थिन इति। "पथिक ! 'शासित इत लक्ष्यसे यासि तकिमन्यत्र । न मनागरिक रहाऽस्ति गृहे धनरसं पिबताम् ॥” (संस्कृतच्छाया), पथिकेति कश्चित पान्थं प्रति कुलटाया उक्तिरियम् । हे पथिक = हे पान्थ ! त्वं पिपासित इव = पिधासुरिव, कामुक इवेति भावः । लक्ष्यसे-प्रतीयसे, तत्-तहि । अन्यत्र = अन्यस्मिन् स्थाने, कि = किमर्थ, यासि = गच्छति । इह = अस्मिन्, गृहे = और दूतियों को भेजनेसे भी नायिकाके अनुरागकी अभिव्यक्ति होती है ।।१२८।। दूतियाँ-सखी ( सहेली ), नटी, दासी, धाई की पुत्री, पड़ोसिन, बालिका,. संन्यासिनी (बौद्धसंन्यासिनी!, कारू ( शिल्पकारस्त्री, धोबिनी आदि ), शिल्पिनी (चित्रकार आदिकी रपी)। "आद्य" शब्दसे तमोलिन, गन्धिनी ( रंगरेजिन) आदि, एवम् स्वयम् (खुद) भी नायिका दूती हो सकती है। उनमें सखी, जैसे( श्वासान्मुञ्चति०) (१०४ पृष्टे)। स्वयं दूती, जैसे प्रन्थकारका पद्य-"हे पान्थ ! तुम प्यासेसे मालूम हो
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy