________________
तृतीयः परिच्छेदः
दत्तं किमपि कान्तेन धृत्वाङ्ग मुहुरीक्षते ।
मलिना कशा ।। १२३ ।। मन्यते प्रियम् ।
नित्यं हृष्यति तद्योगे वियोगे मन्यते बहु तच्छीलं तत्प्रियं प्रार्थयत्यल्पमूल्यानि सुप्ता न परिवर्तते ।। १२४ ॥ विकारान् साच्चिकानस्य सम्मुखी चाऽधिगच्छति । भाषते नृतं स्निग्धामनुरक्ता नितम्बिनी ।। १२५ ।। एतेष्वधिकखानि चेष्टितानि नवस्त्रियाः ।
१८५
कान्तेन = प्रियेण, दत्त = वितीणं, किमपि = तुच्छमपि वस्तु, इति भावः । अङ्ग = शरीरावयवे, धृत्वा = निप्राय, मूहु:- वारं वारम्, ईक्षते पश्यति । तद्योगे = प्रिय संयोगे; नित्य = निरन्तरं, हृष्यति = हृष्टा भवति, वियोगे - विप्रयोगे, प्रियस्येति शेषः । मलिना= मलीमसा, देहसंस्काररहितेति भावः, कृशा = दुर्बला च भवतीति शेषः ॥ १२३ ॥
तच्छीलं = प्रियस्वभावं, बहु = अधिकं मन्यते = आद्रियते । तत्प्रियं = प्रियस्य अभीष्टं, प्रियं = प्रीतिपात्रं मन्यते = जानाति । अल्पमूल्यानि यूनद्रव्यलभ्यानि वस्तुनि प्रार्थयति = याचते, प्रियमिति शेषः । सुप्ता = शयनस्थिता सनी, न परिवर्तते परिवर्तनं न करोति, कान्तस्य पुरतः पृष्ठदेशं न विदधातीति भावः ॥ १२४ ॥
SHIP
अस्य =
प्रियस्य, संमुखी = संमुखस्या सती, सास्विकान् = सत्त्वसंभूतान, विकारान् - विकृती:, स्तम्भस्वेदादिका इति भावः । अधिगच्छति = प्राप्नोति, प्रकाशयति इति भाव: । तथा च अनुरक्ता - अनुरागयुक्ता, नितम्बिनी सुन्दरी, नायिका । स्निग्धां = स्नेहयुक्तां सखीमिति भावः । सूनृतं सत्यं प्रियं च यथा स्यात्तथा, भाषते - अभिधत्ते । "स्निग्धम् " इति पाठान्तरे, प्रियं स्निग्धं = स्नेहपूर्णं यथा यथा सूनुतं भाषते इत्यर्थः ।। १२५ ।।
=
एतेषु = नायकस विधाऽवस्थानादिषु इङ्गितेषु, नवस्त्रियाः मुग्धायाः कन्यायाश्च, चेष्टितानि = चेष्टा, अधिक लज्जानि = अधिकव्रीडायुक्तानि मध्याः नायिकायाः;
प्रियसे दिये गये किसी भी पदार्थको अङ्गमें रखकर बारंबार देखती रहती है। उसके संयोग में निरन्तर प्रसन्न रहती है और वियोग में मलिन और दुर्बल हो जाती है ॥ १२३॥ प्रियंके स्वभावको पसन्द करती है उसके अभीष्टको प्रिय मानती है। कम दामवाले पदार्थों को माँगती है, शय्या में पतिसे पराङ्मुख होकर नहीं सोती है ॥ १२४ ॥
• प्रियके सम्मुख स्तम्भ और स्वेद आदि सात्विक विकारोंको प्राप्त करती है; अनुरक्त होकर नायिका सत्य और प्रियवचन सखीसे कहती है ।। १२५ ।।
इन नायिकाओं में मुग्धा और कन्याकी चेष्टाएं अधिक लज्जासे युक्त होती हैं