SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः दत्तं किमपि कान्तेन धृत्वाङ्ग मुहुरीक्षते । मलिना कशा ।। १२३ ।। मन्यते प्रियम् । नित्यं हृष्यति तद्योगे वियोगे मन्यते बहु तच्छीलं तत्प्रियं प्रार्थयत्यल्पमूल्यानि सुप्ता न परिवर्तते ।। १२४ ॥ विकारान् साच्चिकानस्य सम्मुखी चाऽधिगच्छति । भाषते नृतं स्निग्धामनुरक्ता नितम्बिनी ।। १२५ ।। एतेष्वधिकखानि चेष्टितानि नवस्त्रियाः । १८५ कान्तेन = प्रियेण, दत्त = वितीणं, किमपि = तुच्छमपि वस्तु, इति भावः । अङ्ग = शरीरावयवे, धृत्वा = निप्राय, मूहु:- वारं वारम्, ईक्षते पश्यति । तद्योगे = प्रिय संयोगे; नित्य = निरन्तरं, हृष्यति = हृष्टा भवति, वियोगे - विप्रयोगे, प्रियस्येति शेषः । मलिना= मलीमसा, देहसंस्काररहितेति भावः, कृशा = दुर्बला च भवतीति शेषः ॥ १२३ ॥ तच्छीलं = प्रियस्वभावं, बहु = अधिकं मन्यते = आद्रियते । तत्प्रियं = प्रियस्य अभीष्टं, प्रियं = प्रीतिपात्रं मन्यते = जानाति । अल्पमूल्यानि यूनद्रव्यलभ्यानि वस्तुनि प्रार्थयति = याचते, प्रियमिति शेषः । सुप्ता = शयनस्थिता सनी, न परिवर्तते परिवर्तनं न करोति, कान्तस्य पुरतः पृष्ठदेशं न विदधातीति भावः ॥ १२४ ॥ SHIP अस्य = प्रियस्य, संमुखी = संमुखस्या सती, सास्विकान् = सत्त्वसंभूतान, विकारान् - विकृती:, स्तम्भस्वेदादिका इति भावः । अधिगच्छति = प्राप्नोति, प्रकाशयति इति भाव: । तथा च अनुरक्ता - अनुरागयुक्ता, नितम्बिनी सुन्दरी, नायिका । स्निग्धां = स्नेहयुक्तां सखीमिति भावः । सूनृतं सत्यं प्रियं च यथा स्यात्तथा, भाषते - अभिधत्ते । "स्निग्धम् " इति पाठान्तरे, प्रियं स्निग्धं = स्नेहपूर्णं यथा यथा सूनुतं भाषते इत्यर्थः ।। १२५ ।। = एतेषु = नायकस विधाऽवस्थानादिषु इङ्गितेषु, नवस्त्रियाः मुग्धायाः कन्यायाश्च, चेष्टितानि = चेष्टा, अधिक लज्जानि = अधिकव्रीडायुक्तानि मध्याः नायिकायाः; प्रियसे दिये गये किसी भी पदार्थको अङ्गमें रखकर बारंबार देखती रहती है। उसके संयोग में निरन्तर प्रसन्न रहती है और वियोग में मलिन और दुर्बल हो जाती है ॥ १२३॥ प्रियंके स्वभावको पसन्द करती है उसके अभीष्टको प्रिय मानती है। कम दामवाले पदार्थों को माँगती है, शय्या में पतिसे पराङ्मुख होकर नहीं सोती है ॥ १२४ ॥ • प्रियके सम्मुख स्तम्भ और स्वेद आदि सात्विक विकारोंको प्राप्त करती है; अनुरक्त होकर नायिका सत्य और प्रियवचन सखीसे कहती है ।। १२५ ।। इन नायिकाओं में मुग्धा और कन्याकी चेष्टाएं अधिक लज्जासे युक्त होती हैं
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy