SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १८४. साहित्यदर्पणे यत्किश्चिदपि संवीक्ष्य कुरुते हसितं मुधा। . कणकण्डूयनं तत्कवरीमाक्षसंयमौ ।। ११९ ॥ जुम्मते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बति । भाले तथा वयस्याया रचयेत्तिलकक्रियाम् ।। १२० ॥ अङ्गुष्ठायण लिखति सकटाक्षं निरीक्षते । दशति स्वाधरं चापि ते प्रियमधोमुखी ॥ १२१ ।। न मुश्चति च तं देशं नायको यत्र दृश्यते । आगच्छति गहं तस्य कार्यव्याजेन केनचित् ।। १२२ ।। यत्किश्चित् अपि = वस्तु, संवीक्ष्य अबलोक्य, मुधा -- मृपा, व्यर्थमिति भावः । हसितं = हास्यं, कुरुते = विदधाति । एवं कर्णकण्डूयन = श्रोत्र कण्डूति, तद्वत् कबरी मोक्षसंयमो = कबरीमोक्षं ( केश वेशमोचगम ), कयरीसंयम च ( के गवेशवन्धनं च ) कुरुते = विदधाति ।। ११९ ।। - जम्मते-जम्भगं करोति । अङ्ग-देहाऽवयवम् अङ्गल्यादिकमिति भावः । स्फोटयति शब्दयति । बालं-शिशुम्, आश्लिष्य-आलिङ्गय, चुम्बति -चुम्वनं करोति । तथा वयस्यायाः सख्याः, भाले ललाटे, तिलकक्रिया विशेषकरणं, रचयेत् कुर्यात् ।।१२०॥ अगुष्ठाऽग्रेण = चरणस्येति शेषः, लिखति - भूमि विदारयतीति भावः । सकटाक्षंकटाक्षसहितं, निरीक्षते विलोकयति, प्रियमिति, प्रियमिति शेषः । स्वाऽधरं= निजोष्ठं, दशति = स्वदशनर्दष्टं करोति । अधोमुखी = अवनतवदना सती, प्रिय = कान्तं, ब्रूने = भाषते ॥ १२१॥ यत्र = यस्मिन्देशे, नायक:-प्रियः, दृश्यते - अवलोक्यते, तं देशं, न मुञ्चति= न त्यजति। केनचित् कार्यव्याजेन = कर्मच्छलेन, तस्य = नायकस्य, गृहं = भवनम्, आगच्छति = मायाति ॥ १२२ ॥ - कुछ भी वस्तुको देखकर व्यर्थ ही हंसती है, कानको खुजलाती है, चोटी । खोलती है और बांधती है ॥ ११९॥ जमुहाई लेती है, शरीरके अवयवको बजाती है, (चुटकी आदि लेती है)। बालकको आलिङ्गन करती है और चूमती हैं । सखीके ललाट (लिलार)में तिलक लगती है ।१२०। परके अंगूठेकी मोकसे जमीनको कुरेदती है, कटाक्षके साथ देखती है । अपने होंठको चबाती है अधोमुख होकर प्रियसे बोलती है ॥ १२१ ।। - जहाँपर नायक देखा जाता है उस जगहको नहीं छोड़ती है । प्रियके घर में किसी कामके बहानेसे आती है ॥ १२२ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy