SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ • १८० अथ हसितम् - यथा अथ चकितम् हसितं तु वृथासो यौवनादभेदसम्भवः ।। १०९ । यथा- साहित्यदर्पणे 'अकस्मादेव तन्वङ्गी जहास यदियं पुनः । नूनं प्रसूनवाणोऽस्यां स्वाराज्यमधितिष्ठति ।।' कुतोऽपि दयितस्य चकितं भयसम्भ्रमः । 'त्रस्यन्ती चलशफरी विघटिटतोरूर्वामोरूर तिशयमाप विभ्रमस्य । च वर्तते । रघुवंशे अजर्शनाऽर्थं, कुमारसंभवे हरदर्शनाऽर्थं स्त्रिया लालतया कुतूहल वर्णनात् कुतूहलं नामालङ्कारः ॥ उपजातिवृत्तम् । हसितं लक्षयति हसितमिति । योवनोद्भ ेदसम्भवः = : यौवनस्य ( तारुण्यस्य) य उभेदः ( उत्पत्तिः), तत्सम : ( तज्जनितः), वृथाहासः = व्यर्थ हास्यं ललनाया इति शेषः । हसितं नामाऽलङ्कारः ।। १०९ ।। हसितमुदाहरति- प्रकस्मादिति । अकस्माद्धसन्तीं ललनां विलोक्य कस्यचि दुक्तिरियम् । इय तन्वङ्गी = कृशोदरी, यत् = यस्मात्कारणात्, पुनः भूयः, जहास = हसितवती, (तत् = तस्मात्कारणात् ) प्रसूनवाणः = पुष्पबाणः, काम इत्यर्थः । अस्यां= तन्त्रङ्गयां, स्वाराज्यं =स्वर्ग राजस्वम्, अधितिष्ठति = आंश्रयति, नूनम् इति उत्प्रेक्षायाम् । इयं स्वर्गो नु इति भावः । अत्र नायिकायास्तारुण्योत्पन्नस्य वृथाहासस्य वर्णनाद्धसितं नामालङ्कारः ।। १०९ ।। चकितं लक्षयति- कुतोऽपीति । दयितस्य = प्रियस्य, अग्रे = पुरतः, कुतोऽपि = 'कस्मादपि कारणात्, भयसंभ्रमः = भीतिजनिता स्वरा, चकितं नामालङ्कारः । चकित मुदाहरति- त्रस्यन्तीति । कोऽपि नायकः स्वमित्रं प्रति दयिताया जल क्रीडां वर्णयति । चलशफरीविघट्टितोरूः = चला ( चञ्चला ) या शफरी ( प्रोष्ठी तया विघट्टितः ( ताडित: ) ऊरु: ( सकिय: ) यस्याः सा तादृशी, वामोरूः = सुन्दर सक्थिः, प्रिया । विभ्रमस्य विलासस्य, अतिशयम् = उत्कर्षम्, आप = प्राप । अहो = झरोखें तक मार्गको महावरके चिह्नवाला बना डाला । हसित - तारुण्यके आविर्भाव से उत्पन्न वृथा हास्यको “हसित" कहते हैं । १०९ उ.- - जो कि यह कृशोदरी अकस्मात् हँसी, इसी कारणसे निश्चय कामदेव इसमें स्वर्गके राज्यका अधिकार कर लेता है । चकित - प्रियके सम्मुख किसी भी कारणसे भयसे होनेवाली घबराहटको " चकित" कहते हैं । उ०-- जलक्रीडाके समयमें कोई सुन्दरी चश्चल छोटी-सी मछली से अपने
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy