________________
•
१८०
अथ हसितम् -
यथा
अथ चकितम्
हसितं तु वृथासो यौवनादभेदसम्भवः ।। १०९ ।
यथा-
साहित्यदर्पणे
'अकस्मादेव तन्वङ्गी जहास यदियं पुनः । नूनं प्रसूनवाणोऽस्यां स्वाराज्यमधितिष्ठति ।।'
कुतोऽपि दयितस्य चकितं भयसम्भ्रमः ।
'त्रस्यन्ती चलशफरी विघटिटतोरूर्वामोरूर तिशयमाप विभ्रमस्य ।
च वर्तते । रघुवंशे अजर्शनाऽर्थं, कुमारसंभवे हरदर्शनाऽर्थं स्त्रिया लालतया कुतूहल वर्णनात् कुतूहलं नामालङ्कारः ॥ उपजातिवृत्तम् ।
हसितं लक्षयति हसितमिति । योवनोद्भ ेदसम्भवः = : यौवनस्य ( तारुण्यस्य) य उभेदः ( उत्पत्तिः), तत्सम : ( तज्जनितः), वृथाहासः = व्यर्थ हास्यं ललनाया इति शेषः । हसितं नामाऽलङ्कारः ।। १०९ ।।
हसितमुदाहरति- प्रकस्मादिति । अकस्माद्धसन्तीं ललनां विलोक्य कस्यचि दुक्तिरियम् । इय तन्वङ्गी = कृशोदरी, यत् = यस्मात्कारणात्, पुनः भूयः, जहास = हसितवती, (तत् = तस्मात्कारणात् ) प्रसूनवाणः = पुष्पबाणः, काम इत्यर्थः । अस्यां= तन्त्रङ्गयां, स्वाराज्यं =स्वर्ग राजस्वम्, अधितिष्ठति = आंश्रयति, नूनम् इति उत्प्रेक्षायाम् । इयं स्वर्गो नु इति भावः । अत्र नायिकायास्तारुण्योत्पन्नस्य वृथाहासस्य वर्णनाद्धसितं नामालङ्कारः ।। १०९ ।।
चकितं लक्षयति- कुतोऽपीति । दयितस्य = प्रियस्य, अग्रे = पुरतः, कुतोऽपि = 'कस्मादपि कारणात्, भयसंभ्रमः = भीतिजनिता स्वरा, चकितं नामालङ्कारः । चकित मुदाहरति- त्रस्यन्तीति । कोऽपि नायकः स्वमित्रं प्रति दयिताया जल क्रीडां वर्णयति । चलशफरीविघट्टितोरूः = चला ( चञ्चला ) या शफरी ( प्रोष्ठी तया विघट्टितः ( ताडित: ) ऊरु: ( सकिय: ) यस्याः सा तादृशी, वामोरूः = सुन्दर सक्थिः, प्रिया । विभ्रमस्य विलासस्य, अतिशयम् = उत्कर्षम्, आप = प्राप । अहो
=
झरोखें तक मार्गको महावरके चिह्नवाला बना डाला ।
हसित - तारुण्यके आविर्भाव से उत्पन्न वृथा हास्यको “हसित" कहते हैं । १०९ उ.- - जो कि यह कृशोदरी अकस्मात् हँसी, इसी कारणसे निश्चय कामदेव इसमें स्वर्गके राज्यका अधिकार कर लेता है ।
चकित - प्रियके सम्मुख किसी भी कारणसे भयसे होनेवाली घबराहटको " चकित" कहते हैं ।
उ०-- जलक्रीडाके समयमें कोई सुन्दरी चश्चल छोटी-सी मछली से अपने