SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः यथा 'धम्मिल्लमर्धमुक्तं कलयति तिलकं तथाऽसकलम् । किश्चिद्वदति रहस्यं चकितं विध्वग्विलोकते तन्वी॥' अथ कुतूहलम् रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् । यथा 'प्रसाधिकालम्बितमप्रपादमक्षिप्य काचिद् द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाकां पढ़वीं ततान ।' ख्यानं च = गुह्यभाषर्ण च, विक्षेपो नामाऽलङ्कारः ॥ १०८ ।। . विक्षेपमुदाहरति-धम्मिल्लमिति । तन्वी = कृशोदरी, धम्मिल = बद्धकेशसमूहम्, अर्धमुक्तम् = अर्धत्यक्तं, कलयति = करोति, तथा तिलकं = विशेषकम्, असकलं = अपूर्णम्, "शकलम्" इति पाठान्तरोपि खण्डमात्रं, न अखण्डं = पूर्ण, स एव अर्थः । कलयति = करोति । रहस्यं = गोप्यवृत्तान्तं, किञ्चित् = ईषत्, वदति = कथयति, चकितं = चकितं यथा स्यात्तथा, विष्वक् = सर्वतः, विलोकते = पश्यति । अत्र दयिताऽन्तिके नायिका भूषाणामधरचनादिना विक्षेपो नामाऽलङ्कारः ॥ १०८ ॥ ____ कुतूहलं लक्षयति-रम्यवस्तुसमालोक इति । रम्यवस्तुसमालोके = मनोहरपदार्थदर्शने, लोलता चञ्चलता, नायिकाया इति शेषः । कुतूहलं कुतूहलं नामाऽलङ्कारः । कुतूहलमृदाहरति-प्रसाधिकाऽऽलम्बितमिति । इन्दुमतीस्वयंवृतस्याऽजस्य नगरप्रवेशे दर्शनेच्छोः कस्याश्चित्कामिन्या वर्णनमिदम् । काचित् = पुरस्त्री, प्रसाधिकालम्वितं = प्रसाधिकया ( मण्डनका ) आलम्बिम् ( गृहीतम् ), अग्रपाद = चरणाऽयं, द्रवरागम् एव = आर्द्रलाक्षारागयुक्तम् एव, आक्षिप्य = आकृष्य, उत्सृष्ट. लीलागतिः = उत्सृष्टा ( त्यक्ता), लीलागतिः ( विलासगमनम् ) यया या, शीघ्र. गमनयुक्ता सतीति भावः । आ गवाक्षात् = वातायनपर्यन्तम् अलक्तकाऽङ्का = लाक्षाअसरागयुक्तां, पद्रवी = मार्ग, ततान = विस्तारितवती ।। पद्यमिदं रघुवंशे कुमारसंभवे चारों बोर देखना और एकान्तमें कुछ रहस्य कहनेको "विक्षेप" कहते हैं ॥ १०८ ॥ उ०-सुन्दरी केशोंकी आधी रचना करती है उसी तहर तिलक भी अधूरा ही लगाती है, कुछ रहस्य कहती है और आश्चर्य पूर्वक चारों ओर देखती रहती है। कुतहल-सुन्दर पदार्थ देखनेमें चञ्चल होनेको "कुतूहल" कहते हैं । उ०- इन्दुमतीके स्वयंवरमें अजके नगरप्रवेशके अवसरपर उनको देखनेकी इच्छा करनेवाली किसी स्त्रीका वर्णन है। किसी स्त्रीने प्रसाधन करनेवाली स्त्रीसे गृहीत महावरवाले गीले परको हो खींचकर विलासपूर्वक गतिको छोड़कर जाती हुई
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy