________________
तृतीयः परिच्छेदः
यथा
'धम्मिल्लमर्धमुक्तं कलयति तिलकं तथाऽसकलम् ।
किश्चिद्वदति रहस्यं चकितं विध्वग्विलोकते तन्वी॥' अथ कुतूहलम्
रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् । यथा
'प्रसाधिकालम्बितमप्रपादमक्षिप्य काचिद् द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाकां पढ़वीं ततान ।' ख्यानं च = गुह्यभाषर्ण च, विक्षेपो नामाऽलङ्कारः ॥ १०८ ।।
. विक्षेपमुदाहरति-धम्मिल्लमिति । तन्वी = कृशोदरी, धम्मिल = बद्धकेशसमूहम्, अर्धमुक्तम् = अर्धत्यक्तं, कलयति = करोति, तथा तिलकं = विशेषकम्, असकलं = अपूर्णम्, "शकलम्" इति पाठान्तरोपि खण्डमात्रं, न अखण्डं = पूर्ण, स एव अर्थः । कलयति = करोति । रहस्यं = गोप्यवृत्तान्तं, किञ्चित् = ईषत्, वदति = कथयति, चकितं = चकितं यथा स्यात्तथा, विष्वक् = सर्वतः, विलोकते = पश्यति । अत्र दयिताऽन्तिके नायिका भूषाणामधरचनादिना विक्षेपो नामाऽलङ्कारः ॥ १०८ ॥ ____ कुतूहलं लक्षयति-रम्यवस्तुसमालोक इति । रम्यवस्तुसमालोके = मनोहरपदार्थदर्शने, लोलता चञ्चलता, नायिकाया इति शेषः । कुतूहलं कुतूहलं नामाऽलङ्कारः ।
कुतूहलमृदाहरति-प्रसाधिकाऽऽलम्बितमिति । इन्दुमतीस्वयंवृतस्याऽजस्य नगरप्रवेशे दर्शनेच्छोः कस्याश्चित्कामिन्या वर्णनमिदम् । काचित् = पुरस्त्री, प्रसाधिकालम्वितं = प्रसाधिकया ( मण्डनका ) आलम्बिम् ( गृहीतम् ), अग्रपाद = चरणाऽयं, द्रवरागम् एव = आर्द्रलाक्षारागयुक्तम् एव, आक्षिप्य = आकृष्य, उत्सृष्ट. लीलागतिः = उत्सृष्टा ( त्यक्ता), लीलागतिः ( विलासगमनम् ) यया या, शीघ्र. गमनयुक्ता सतीति भावः । आ गवाक्षात् = वातायनपर्यन्तम् अलक्तकाऽङ्का = लाक्षाअसरागयुक्तां, पद्रवी = मार्ग, ततान = विस्तारितवती ।। पद्यमिदं रघुवंशे कुमारसंभवे चारों बोर देखना और एकान्तमें कुछ रहस्य कहनेको "विक्षेप" कहते हैं ॥ १०८ ॥
उ०-सुन्दरी केशोंकी आधी रचना करती है उसी तहर तिलक भी अधूरा ही लगाती है, कुछ रहस्य कहती है और आश्चर्य पूर्वक चारों ओर देखती रहती है।
कुतहल-सुन्दर पदार्थ देखनेमें चञ्चल होनेको "कुतूहल" कहते हैं ।
उ०- इन्दुमतीके स्वयंवरमें अजके नगरप्रवेशके अवसरपर उनको देखनेकी इच्छा करनेवाली किसी स्त्रीका वर्णन है। किसी स्त्रीने प्रसाधन करनेवाली स्त्रीसे गृहीत महावरवाले गीले परको हो खींचकर विलासपूर्वक गतिको छोड़कर जाती हुई