________________
यथा
'दूरागतेन कुशलं पृष्टः नोवाच सा मया किचित् । पर्यश्रेणी तु नयने तस्याः कथयाम्बभूवतुः सर्वम् ॥'
अथ तपनम्-
तृतीयः परिच्छेदः
तपनं प्रियविच्छेदे स्मरावेगोत्थचेष्टितम् ।। १०६ ।।
यथा मम -
श्वासान्मुति, भूतले विलुठति, स्वन्मार्गमा लोकते,
दीर्घ रोदिति, विक्षिपत्यत इतः क्षामां भुजावल्लरीम् । किञ्च, प्राणसमान ! काङ्क्षिती स्वप्नेऽपि ते सङ्गमं,
१७७
विहृतमुदाहरति- दूरागतेनेति । मित्रं प्रति कस्यचिन्मित्रस्योतिरियम् । दूरागतेन दूरात् ( विप्रकृष्टात्प्रदेशात् ) आगतेन ( आयातेन ), मया, कुशलं क्षेमं, पृष्टा = अनुयुक्ता सा = प्रिया, किश्वित् = किमपि न उवाच =न जगाद । तु = परन्तु, पर्यश्रुणी = अश्रुपरिव्याप्ते, तस्था: = प्रियायाः, नयने नेत्रे, सर्व = सकलं प्रवासदुःखं, मदागमने हर्षाऽतिशयं च कथयाम्बभूवतुः = सूचितवती । अत्र प्रियेण कुशलप्रश्ने कृतेऽपि ब्रीडया अभाषणात् विहृतं नामालङ्कारः । आर्यावृत्तम् ॥
=
तपनं लक्षयति - तपनमिति । प्रियविच्छेदे = कान्तविप्रयोगे, स्मराऽऽवेगोत्थचेष्टितं = स्मरावे गोत्थं ( मदनजनितचाञ्चल्यजन्यम् ) चेष्टितम् चेष्टा ), तपनं = तपनं नामाऽलङ्कारः । "आवेग " स्थाने कुत्रचित् "आवेश" इति पाठान्तरम् ।। १०६ ।।
=
=
तपनमुदाहरति-— श्वासानिति । प्रवासिनं प्रियं प्रति नायिकासख्या उक्ति रियम् । हे प्राणसमान = मत्सख्याः प्राणसदृश !, प्रवासान् = निश्वासान्, मुवति जति त्वद्विरहेण मत्सखीति शेषः एवं परत्राऽपि । भूतले = भूमितले, विलुठति : विलुण्ठनं करोति त्वन्मार्ग = भवत्यथम्, आलोकते = पश्यति । दीर्घदीर्घ समयपर्यन्तं, रोदिति = अश्रूणि विमुञ्चति । अत इतः = यत्र तत्र, क्षामा = कृशां विरहेणेति शेषः । भुजावल्लरीं = बाहुलता, विक्षिपति = प्रेरयति । किख, स्वप्नेऽपि = स्वापेऽपि, ते तब,
उ०- कोई नायक अपने मित्र से कहता है-दूर से आये हु मैंने उससे कुशल पूछा, पर उस (प्रिया) ने कुछ भी नहीं कहा, पर आँसे भरे हुए उसके नेत्रोंने सब कुछ बता दिया ।
तपन - प्रियके वियोग में कामचाञ्चल्यसे उत्पन्न चेष्टाको "तपन" कहते हैं १०६ उ०- ग्रन्थकार अपना पद्म प्रस्तुत करते हैं । नायिकाकी सखी अपनी सखीकी अवस्था उसके प्रियसे कहती है- हे मेरी सखीके प्राणतुल्य ! ( वह मेरी सखी ) लम्बे 'श्वासों को छोड़ती हैं, जमीनपर लौटती है, तुम्हारा मार्ग देखती है, बहुत समय तक रोती है । पतली बाहुलत को इधर उधर पटकती है, स्वप्न में भी तुम्हारा समागम चाहती १२ सा०