________________
१७६
अथ मदः -
यथा
दो विकारः सौभाग्य यौवनाद्यवलेपनः ।। १०५ ।।
अथ विहृतम्-
साहित्यदपणे
' मा गर्व मुद्रह कपोलतले चकास्ति
कान्तस्वहस्तलिखिता मम मञ्जरीति । अन्यापि किं न खलु भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः ।।
वक्तव्यकालेऽप्यवचो व्रीडया विहृतं मतम् ।
कान्तवाल्लभ्यता
मदं लक्षयति मद इति । साभाग्ययौवनाद्यवलेपजः रुण्याद्यभिमानजन्यः, विकारः = विकृतिः, भदः = तन्नामकोऽलङ्कारः ॥ १०५ ॥
=
मदमुदाहरति- मा गर्वमिति । आत्मनः सोभाग्याद्यभिमानजन्यं मदं प्रकाशयन्ती सखी प्रति तत्सख्या उक्तिरियम् ।। हे सखि ! ) मम, कपोलतले = गण्डफलके, कान्तस्वहस्तलिखिता = | प्रियात्मकरचित्रिता, मञ्जरी = मञ्जरीप्रकृतिः, इति, गर्वम् = अवलेयं मा उद्वह = नो धारय । यतः वैरी = शत्रुतुल्यः, वेपथुः = कम्पः प्रियस्पर्शजन्य इति शेषः । अन्तरायः = विघ्नस्वरूपः, न भवति चेत् = न विद्यते यदि, तदा अपराऽपि = त्वदितराऽपि, ईदृशीनां = मञ्जरीणां, भाजनं पात्र, न खलु न भवेत्, निश्वयेन भवेदेवेति भावः । अत्रोभयोरपि सख्योः सौभाग्याद्यभिमानजन्यविकारान्मदोनामाऽलङ्कारः ।। १०५ ।।
विहृतं लक्षयति वक्तव्यकाल इति । वक्तव्य कालेऽपि - भाषणीयसमयेऽपि लज्जया हेतुना, अवचः = अभाषणं, विहृतं
तन्नामाऽलङ्कारः, मतम् =
-
=
व्रीडया
सम्मतम् क्वचित् "विकृतम्” इति पाठान्तरम् ।
मद - सौभाग्य और तारण्य आदिके गर्व से उत्पन्न विकारको "मद' कहते हैं ।। १०५ ।।
उ०—कोई सखी किसी नायिकासे कहती है- मेरे कपोलतल में प्रियत+के हाथ से लिखी गई मञ्जरी शोभित हो रही है ऐसा सोचकर तुम घमण्ड मत करो, शत्रुस्वरूप कम्प विघ्न नहीं करता तो अन्य नायिका 'भी ऐसी मञ्जरियोंका पात्र न होती ?
विहृत - लज्जा के कारण बोलनेके लिए उचित समय में भी न बोलनेको "विहृत" कहते हैं ।