SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १७६ अथ मदः - यथा दो विकारः सौभाग्य यौवनाद्यवलेपनः ।। १०५ ।। अथ विहृतम्- साहित्यदपणे ' मा गर्व मुद्रह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति । अन्यापि किं न खलु भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः ।। वक्तव्यकालेऽप्यवचो व्रीडया विहृतं मतम् । कान्तवाल्लभ्यता मदं लक्षयति मद इति । साभाग्ययौवनाद्यवलेपजः रुण्याद्यभिमानजन्यः, विकारः = विकृतिः, भदः = तन्नामकोऽलङ्कारः ॥ १०५ ॥ = मदमुदाहरति- मा गर्वमिति । आत्मनः सोभाग्याद्यभिमानजन्यं मदं प्रकाशयन्ती सखी प्रति तत्सख्या उक्तिरियम् ।। हे सखि ! ) मम, कपोलतले = गण्डफलके, कान्तस्वहस्तलिखिता = | प्रियात्मकरचित्रिता, मञ्जरी = मञ्जरीप्रकृतिः, इति, गर्वम् = अवलेयं मा उद्वह = नो धारय । यतः वैरी = शत्रुतुल्यः, वेपथुः = कम्पः प्रियस्पर्शजन्य इति शेषः । अन्तरायः = विघ्नस्वरूपः, न भवति चेत् = न विद्यते यदि, तदा अपराऽपि = त्वदितराऽपि, ईदृशीनां = मञ्जरीणां, भाजनं पात्र, न खलु न भवेत्, निश्वयेन भवेदेवेति भावः । अत्रोभयोरपि सख्योः सौभाग्याद्यभिमानजन्यविकारान्मदोनामाऽलङ्कारः ।। १०५ ।। विहृतं लक्षयति वक्तव्यकाल इति । वक्तव्य कालेऽपि - भाषणीयसमयेऽपि लज्जया हेतुना, अवचः = अभाषणं, विहृतं तन्नामाऽलङ्कारः, मतम् = - = व्रीडया सम्मतम् क्वचित् "विकृतम्” इति पाठान्तरम् । मद - सौभाग्य और तारण्य आदिके गर्व से उत्पन्न विकारको "मद' कहते हैं ।। १०५ ।। उ०—कोई सखी किसी नायिकासे कहती है- मेरे कपोलतल में प्रियत+के हाथ से लिखी गई मञ्जरी शोभित हो रही है ऐसा सोचकर तुम घमण्ड मत करो, शत्रुस्वरूप कम्प विघ्न नहीं करता तो अन्य नायिका 'भी ऐसी मञ्जरियोंका पात्र न होती ? विहृत - लज्जा के कारण बोलनेके लिए उचित समय में भी न बोलनेको "विहृत" कहते हैं ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy