________________
तृतीयः परिच्छेदः
यथा
'तह से झत्ति पउत्ता बहुए सव्यङ्गविन्भमा सअला। संसइअमुद्धभावा होइ चिरं जइ सहीणं पि॥' ( तथा तस्या झटिति प्रवृत्ता वध्वाः सर्वाङ्गविभ्रमाः सकलाः । संशयितमुग्धभावा भवन्ति चिरं यथा सखीनामपि ।।) अथ शोभा
रूपयौवनलालित्यभोगाधरणभूषणम् ॥ ९५ ॥ शोभा प्रोक्ता-- तत्र यौवनशोभा यथा'असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य।
कामस्य पुष्पन्यतिरिक्तमत्रं बाल्यात्परं साऽथ वयः प्रपेदे ।'
तस्या वध्वाः = नवपरिणीतायाः, झटिति = द्राक्, सकलाः = संपूर्णाः; सर्वाऽङ्गविभ्रमाः = सकलाऽवयवविलासाः, तथा = तेन प्रकारेण, प्रवृत्ताः = प्रादुर्भूताः; यथा = येन प्रकारेण, सखीनाम् अपि = वयस्यानाम् अपि, चिरं = बहुकालपर्यन्तं, संशयितमुग्धभावाः = सशयितः ( संशयास्पदीभूतः) मुग्धभावः (शैशवम् ) येषां ते, तादृशा भवन्ति । अत्र वध्वाः सर्वाऽङ्गेषु मावस्य अत्यन्तसमालक्ष्यत्वाद हेला ज्ञेया।
शोभा लक्षयति-रूपेति। रूपयौवनलालित्यभोगाद्यः = रूपं ( सौन्दर्यम् ); यौवनं (तारुण्यम् ), लालित्यं ( कोमलता) भोगः । (सक्वन्दनाय पयोगः) तदाब :, अङ्गभूषणम् = देहाऽवयवमण्डनं शोभा प्रोक्ता ।। ९५ ।।
यौवनशोभामुदाहरति-प्रसंभृतमिति। कुमारसंभवस्थं पार्वतीयौवनवर्णनमिदम् । अथ = अनन्तरं, सा = पार्वती, अङ्गपष्टे: = शरीरलतायाः, असंभृतम् - अयत्नसिद्ध, स्वाभाविकमिति भावः । मण्डनम् = अलङ्करणं, मवस्य = मतताया:;. अनासवाख्यम् = आसवनामरहितं करणं = साधनं, कामस्य = मदनस्य, पुष्पव्यति रिक्तं = कुसुमाऽधिकम्, अस्त्रम् आयुधस्वरूपं, बाल्यात्-शंशवाद, परम् अनन्तरवति,
उ०-उस नव वधूके समस्त अङ्गोके विलास झटपट उस तरह प्रादुर्भूत हुए जिससे उसके सखियोंको भी उसकी मुग्धतामें बहुत समयतक शङ्का होने लगी।
शोभा-सौन्दर्य, तारुण्य, कोमलता और उपभोग आदिसे होनेवाले अङ्गके भूषणको “शोमा" कहते हैं ।। ९५ ॥
यौवनशोभा जैसे-पार्वतीने अयत्नसिद्ध शरीरका अलङ्कारस्वरूप, आसव(मदिरा ) से भिन्न मद पैदा करनेवाला, पुष्पसे भिन्न कामदेवका अस्त्रभूत, वाल्यांकन