SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १६२ साहित्यदर्पणे एवमन्यत्राऽप्यूलम् । इतरा अप्यसंख्यास्ता नोक्ता विस्तरशङ्कया ॥ ८८ ॥ ता नायिकाः। अथासामलकाराः यौवने सखजास्तासामष्टाविंशतिसंख्यकाः । अलङ्कारास्तत्र भावहावहेलासयोऽङ्गजाः ॥ ८९ ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्य च प्रगल्भता । औदार्य धैयमित्येते सप्तव स्युरयत्नजाः ॥ १० ॥ ( कठोरवचनेन ) अधीरमध्यतया, तृतीयपये कर्णोत्पलताडनेन अधीरप्रगल्भतया संकीर्णा = सङ्करयुक्ता। एतत्पबचतुष्टयं शिशुपालवधमहाकाव्यस्य सप्तमसर्गस्थ बोढव्यम् । 'पुष्पिताया वृत्तं त्रिष्वपि पचेषु'। नायिकाभेदमुपसंहरति-इतरा इति । ताः = नायिकाः, इतरा अपि = अन्या अपि, असंख्याः अपरिमिताः, दिव्यादिभिः पपिन्यादिभिश्च भेदैरिति भावः । विस्तर. शख्या = ग्रन्थबाहुल्यशङ्कया, न उक्ताः = न कषिताः ॥ ८ ॥ ___नायिकानामलङ्कारान् उद्दिशति-यौवन इति । तासां-नायिकाना, यौवने- . ताहव्ये, अष्टाविंशतिसंख्यकाः, सत्त्वजाः = सत्त्वगुणजाताः, अलङ्काराः = अलकियते । (भूष्यते) एभिरिति भूषणानि भवन्ति, तत्र-तेषु अलङ्कारेषु, भावहावहेलाः, त्रयःत्रिसंख्यकाः, अङ्गजाः = अङ्गजन्याः, अलङ्काराः ॥ ९॥ __शोभेति । भोभातो धैर्यपर्यन्ताः सप्त अयत्नजाः = सरीरमनःस्वभावजन्या अप्रयासजा अलङ्काराः ॥९॥ धीरामध्या, बधीरामध्या और अधोराप्रगल्मा नायिकाओंके लक्षणोंसे युक्त है । इसी तरह अन्यत्र भी ऊह करना चाहिए । और भी असंख्य नायिकाएं कही गई हैं अन्यके विस्तरकी शासे वे यहाँपर उल्लिखित नहीं है ।। ८८ ॥.. नायिकामों के प्रलवार-यौवनमें नायिकाओंके सत्त्वजन्य ( सात्विक ) अठाईस मलकार होते हैं, । उनमें भाव, हाव, और हेला ये तीन 'अङ्गज' 'अलङ्गार कहलाते हैं ।। ८९॥ शोभा, कान्ति, दीप्ति, माधुर्य, प्रगल्मता, औदार्य और धैर्य ये सात अयत्नज बाद विना पलके उत्पन्न होते हैं ॥ ९० ॥ .
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy