SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः १६१ 'मुहुरुपहसितामिवालिनादैवितरसि नः कलिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ ! कलिरेष महांस्त्वयाद्य दत्तः ॥' _ 'इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण । श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षषा च ।।' इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताऽ. धीरमध्यताऽधीरप्रगल्भताभिः संकीर्णा। मुहुरिति । अलिनाद: कलिकास्थभ्रमरझङ्कारः, मुहुः == वारंवारम, उपहसिताम् इव -- कृतोपहासाम इव, एना, कलिकां = कुसुमकोरकं, न: - अस्मभ्यं, किमर्थ = कस्मै प्रयोजनाय, वितरसि = ददासि, यतः, हे शठ -- हे धूर्त !, तस्याः -- अन्यथा वल्लभायाः, धाम्नि = भवने, वसति == निवासम्, उपगतेन - प्राप्तेन त्वयाः भवर्ता, महान् = दुःसहः, कलिः -- कलहः, अद्य = अस्मिन्दिने, दत्तः -- वितीर्णः । अतो महति कलौ सति किमर्थं कल्यन्तरवितरणमिति भावः ।। इतीति । इति इत्थं, गदितवती = उतरती, अन्या = अपरा नायिकेति भावः, रषा = रोषेण, स्फुरितमनोरमपक्षमकेसरेण = स्फुरितानि (दीप्नानि ), मनोरमाणि (सुन्दराणि ) पक्ष्माणि ( लोमानि ) इव केसराणि ( किजल्काः ) यस्य, तेन, धवणनियमितेन कर्गनिहितेन, असिताऽम्बुरुहेण = नीलकमलेन, एवं च स्फुरितमनोरम. पक्ष्मकेसरेण = स्फुरितानि (चलितानि ) मनोरमाणि ( मनोहराणि ) पक्ष्माणि (नेत्ररोमाणि ) एव केसराणि (किजल्काः ) यस्य, तेन, एवं च श्रवणनियमितेन = कर्णपर्यन्तं विस्तृतेन असिताऽम्बुरुहेण = नीलकमलेन, जातावेकवचनम् । समं = युगपत, कान्तं = प्रियं, जघान = ताडितवती, सारं विवणोति - इयं हीति । इयं = पूर्वोक्तस्य पद्यत्रयस्य अभिधात्री नायिका, प्रथमपद्य वक्रोक्त्या धीरमध्यतया, द्वितीयप परुषवचनेन __ "हे धूत" ! मेरे कानोंमें तुमसे व्यर्थ ही रक्खे गये इन वृक्षोंके पल्लव, और पुष्परूप कर्णभूषणोंसे क्या प्रयोजन ? क्योंकि लोगोंसे जाने गये तुम्हारे कामजन्य अपराधोंसे मेरे दोनों कान बहुत समयसे पूर्ण ही किये गये हैं। भौंरोंके झङ्कारोंसे उपहास करनेवालीके समान फूलोंकी इस फलीको हमें क्यों दे रहे हो ? हे शठ ! उस ( मेरी सोत ) के गृहको प्राप्त तुमने महान कलि ( कलह ), को आज दे दिया है । ऐसा कहनेवाली दूसरी नायिकाने क्रोघसे सुन्दर रोमके समान केसरवाले कानमें पहनाये गये नीलकमलसे और सुन्दर किञ्जकके समान नेत्ररोमवाले कान तक विस्तीर्ण नेत्रोंसे क्रोधपूर्वक एक ही बार प्रियको ताडन किया।ये शिशुपालवध महाकाव्यके पद्य हैं। । यह नायिका वक्र उक्तिसे धीरमध्यता, कठोरवचनसे अधीरमध्यता और कर्णोत्पलके ताडनसे अधीर प्रगल्भतासे सङ्कीर्ण हैं । अर्थात् पूर्वोक्त पद्योंके अनुसार यह नायिका ११ साल
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy