________________
तृतीयः परिच्छेदः
इति साष्टाविंशतिशतमुत्तममध्याधमस्वरूपेण । चतुरधिकाशातियुतं शतत्रयं नायिकाभेदाः ॥ ८७ ॥
इह च 'परस्त्रियां कन्यकान्योढे संकेतात्पूर्वं विरहोत्कण्ठिते, पश्वाद्विदूषकादिना सहाभिसरन्त्यावभिसारिके, कुतोऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे, इत्यवस्थैवानयोरस्वाधीनप्रिययोरवस्थान्तरायोगात् ।' इति
कश्चित् ।
-
कालं यावत्, रुदितं = रोदन कृत, पुष्षस्रजश्च कुनुममालाश्च क्षिप्ताः कण्ठान्निष्कासिताश्च । एषा कान्ताकागमनाद्विरहोत्कण्ठिता । शार्दूलविक्रीडितं वृत्तम् ॥ ८६ ॥ नायिकाभेदान्समष्ट्या परिगणयति - इतीति । इति उक्तप्रकारेण, साऽष्टाविशतिशतम् - अष्टाविंशत्यधिकं शतम् अष्टाविंशतिशतम्, तत्सहितम् । मध्यमपदलोपि समासः । षोडशसंख्यकानां पूर्वोक्तानां नायिकानामवस्थाविशेषतः स्वाऽधीनभर्तृकादिभिः अभेदाभि ने अष्टाविंशतं भवति १६+ ८ अष्टाविंशतिशतेन सहितम् साष्टाविशतिशतं नायिकाऽभिदाः, उत्तममध्यमाऽघमस्वरूपतः उत्तमा, मध्यमा अधमा चेति तासां स्वरूपः । गुणनेन समष्टधा नायिकाभेदानां चतुरधिकाऽशीतियुतं चतुरधिका या अशीतिः, तद्यतं शतत्रयं स्यात् । १२८ + ३ नायिकाभेदप्रकरणे । परस्त्रियों अत्र मतान्तरं प्रदर्शयति- इह चेति । इह च कन्यकाऽन्योढे । कुमारी परोढे अस्वाधीने इति भावः । अभिसरन्त्यो अभिसरणं कुर्वत्यो । अनयोः कन्यकाऽन्योढयो, अस्वाधीनप्रिययोः = अनायत्त कान्तयोः । अवस्थान्तराऽयोगात् = अवस्थान्तरस्य ( दशान्तरस्य ) अयोगात् ( असम्बन्धात् ) इति कश्चित् - आचार्यधनिकः । अत्र " कश्चित्" इति लेखनेन ग्रन्थकारस्याऽस्मिन्मते अरुचिः प्रतीयते । तो जयदेवकृते गीतगोविन्दे विश्वनाथस्थ कंसवधे च परोढाया राधिकाया अष्टावप्यवस्था व्यक्तरूपेण प्रकाशिताः कन्यकाविषयेऽपि, इत्थमेव अवस्थाऽष्टकं संभवति ।
=
३५४ ।
=
=
१५९
=
=
=
ऐसा विचार कर हाथपर मुख कमलको रखकर लम्बा श्वास लिया और वह बहुत समय तक रोई तथा उसने फूलोंकी मालाएं फेंक दीं ॥
इसप्रकार नायिकाओंके अर्थात् सोलह भेदोंमे आठ भेदोंसे गुणन करनेपर नायिकाओंके एक सौ अट्ठाईस भेद होते हैं, फिर उनमें उत्तम, मध्यम और अघम इस प्रकार तीन भेदोंसे गुणन करनेपर कुल तीन सौ चौरासी भेद हो जाते हैं ।। ८७ ।।
प्राचार्य धनिकका मत दिखाते हैं - यहाँपर परकीया अर्थात् कन्या और अन्योढा (परोढा ) सङ्केन से पहले विरहोत्कण्ठिता होती हैं। पीछे पिक आदिके साथ अभिसार करनेपर "अभिसारिका" होती हैं। किसी कारण से संकेतस्थान में नायकके न पहुँचने पर वे "विप्रलब्धा" होनी हैं, दोनों की ऐसी तीन अवस्थाएँ होती हैं ।