SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १५८ साहित्यदर्पणे वामेकामेकावलिमयि ! मयि त्वं विरचयेर्न नेपथ्यं पथ्यं बहुतरमनङ्गोत्सवविधौ ।' आगन्तु कृतचित्तोऽपि देवान्नायाति यत्प्रियः । तदनागमदुःखार्ता विहोत्कण्ठिता तु सा ॥ ८६ ॥ यथा किं रुद्धः प्रियया कयाचिदथवा सख्या ममोद्वेजितः, किंवा कारण गौरवं किमपि, यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले विन्यस्य वक्त्राम्बुजं दीर्घं निःश्वसितं चिरं च रुदितं, क्षिप्ताञ्च पुष्पस्रजः ॥' पर्याप्तम् । " गम्यमानाऽपि क्रिया कारकविभक्तो प्रयोजिका" । अनया साध्यं नाऽस्तीति भावः अपि = हे सखि ! त्वं मयि विषये, एकाम् एककां, नवां नूतनगुम्फिताम् । एकावलिम् - एकष्टिकहारं विरचयः सज्जीकुरु यतः अनङ्गोत्सवविधौ = कामकेलिविधाने, बहुतरम् अधिकतर, नेपथ्यं वेशरचन, पथ्यं हितं न नो वर्तते । "शिखरिणी वृत्तम् इयं वक्त्री वासकसज्जा नायिका ।। ८५ ।। " " विरहोत्कण्ठितां लक्षयति- श्रागन्तुमिति । यत्प्रियः यस्या: ( नायिकायाः ) प्रिय: ( वल्लभ), आगन्तुम् = आयातु, नायिकासमीपमिति शेषः । कृतचित्तोऽपि - व्यवसितोऽपि देवात् = भाग्यवशात् । न आयाति=न आगच्छति, तदनागमदुःखाऽऽर्ता= प्रियानागमन पीडाssकुला सा तु नायिका विरहोत्कण्ठिता, ज्ञेयेति शेषः । ८ विरहोत्कण्ठितामुदाहरति - किं रुद्ध इति । कान्तस्थानागमनेन पीडिताया नायिकाया उक्तिरियम् । कयाचित् प्रियया वल्लभया, रुद्धः कि प्रतिरुद्ध कि, कान्त इति शेषः । अथवा, मम सख्या = वयस्यया, कि वा अथवा, किमपि = अज्ञातं, कारणगौरवं प्रयोजनगुरुता, यत् यस्मात्कारणात् वल्लभः = प्रिय:, न आगतः न आयातः । इति = इत्थम्, आलोच्य = विचिन्त्य; मृगीदृशा = हरिणीनयनया सुन्दर्या इत्यर्थः करतले = पाणि-ले, वक्त्राऽम्बुजं = मुखकमलं, विन्यस्य = निधाय, दीर्घम् - आयतं निःश्वसितं निःश्वासः कृतः, चिरं च = बहु नई एकावली (एक लड़ीवाला हार) मुझे पहना दो । कामोत्सव के विधानमें बहुत भूषण हितकारक नहीं होते हैं । उद्वेजितः किम् = उद्वेगं प्रापितः किम् । = विरहोत्कण्ठिता-आनेके लिए मन होनेपर भी जिस नायिकाका प्रिय देवयोगसे नहीं आता है, उसके न आने के दुःख से ग्रस्त उस नायिकाको “विरहोत्कण्ठिता" कहते हैं ।। ६६ ।। जैसे- क्या दूसरी प्रियाने रोक दिया ? अथवा उन्हें मेरी सखीने उद्विग्न कर - दिया । कारणकी कैसी गुरुता आ पड़ी जो कि आज मेरे प्रिय नहीं आये हैं। मृगनयनाने === = .
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy