________________
तृतीयः परिच्छेदः
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां
जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥' कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि । सा तु वासकसज्जा स्याद्विदितप्रियसङ्गमा ॥ ८५ ॥ यथा राघवानन्दानां नाटके
'विदूरे केयूरे कुरु, करयुगे रत्न वलय
कान्ते, दूरीभूते=
-
मम, द्वितीय
।
रलं, गुर्वी ग्रीवाभरणलतिकेयं किमनया । कस्यचिद्यक्षस्य मेघं प्रति उक्तिरियम् । सहचरे = सहचारिणि, मयि दूरदेशं प्राप्ते सतिं एकाम् = एकाकिनीं, चक्रवाकीम् इव चक्रवाकजायाम् इष, स्थिताम्, परिमितकथाम् च अल्पभाषिणीं तां = पूर्वोद्दिष्टां नायिकां, मे जीवितं = जीवनं, जानीया: - विद्धि । गुरुषु = दुर्वहेषु, विरहेणेति शेषः वासरेषु, गच्छत्सु सत्सु, गाठोत्कण्ठां = मदर्थं भूशोत्कण्ठितां तां तरुणीं, शिशिरमथितां = हिमक्लिष्टां पद्मिनीं = कमलिनी, वा इव, अन्यरूपां रूपान्तरं प्राप्तां,, मन्ये उत्प्रेक्षे । यक्षवगितेय नायिका प्रोषितभर्तृका ज्ञेया ॥ ६४ ॥ वासकसज्जां लक्षयति — कुरुत इति । सज्जिते = परिष्कृते, शय्याप्रदीपादि -- भिरुपकरणैरिति शेषः । वासवेश्मनि = निवासभवने, यस्थाः = नायिकायाः, मण्डनम् - अलङ्करणं, कुरुते = विदधाति सखीति शेषः । विदितप्रियसङ्गमा - ज्ञावकान्त समागमा, • नायिका तु, वासकसज्जा स्यात् ।। ७५ ।।
एषु, दिवसेषु = पूर्वोक्ता, बालां
=
सा =
वासकसज्जा मुदाहरति - विदूरे इति । अलङ्कुर्वतीं सखीं प्रति वासकसज्जाया उक्तिरियम् । हे सखि ! केयूरे = अङ्गदे, विदूरे = दूरवर्तिनी, कुरु = विधेहि, केयूरे अपनयेति भावः । करयुगे = पाणियुग्मे, रत्नवलयं: = मणिकङ्कणैः, अलं पर्याप्तं, रत्नवलयानां प्रयाजनं नेति भावः । इयम् एषा, ग्रीवाऽऽभरणलतिका = कण्ठभूषालता, गुर्वी = महती, भारयुक्तेति भावः । अतः अनया ग्रीवाऽऽभरणलतिकया, अलं वर्ती होनेपर चक्रवाकी ( चकवी ) की तरह अल्पभाषिणी और अकला उसको तुम मेरा दूसरा जीवन जान लो, गाठ उत्कण्ठावाली वह युवति बिरहके कारण दीघ इन दिनोंके बीतने पर पाले से पीडित कमलिनीके समान दूसरे ही रूपको प्राप्त हो गई होगी मैं ऐसी तर्कना करता हूँ ।
वासकसज्जा - जिसके सजाएहुए वासभवनमें सखी अलङ्कार पहनाती है प्रियसङ्गमको जाननेवाली उस ( नायिका ) को "वासक सज्जा" कहते हैं ॥ ८५ ॥ जैसे राघवानन्दके नाटक में हे सखि ! बाजूवन्दों को दूर करो, रत्नकङ्कणोंकी हाथों में जरूरत नहीं, यह ग्रीवाका भूषण भारी है, इसकी अपेक्षा नहीं । अरी सखि - !
=
=
१५७.
=
-
=