SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे आविद्धगांतसंचारा स्यात्प्रध्याभिसरेद्यदि ॥ ७९ ॥ तत्राद्ये 'उरिक्षप्तम्' इत्यादि (९१ पृ०)। अन्ययोः ऊह्यमुदाहरणम् । प्रसङ्गादभिसारस्थानानि कथ्यन्ते क्षेत्रं वाटी भग्नदेवालयां दूतीगृहं वनम् । मालापश्चः श्मशानं च नद्यादीनां तटी तथा ॥ ८ ॥ एवं कृताभिसाराणां पुश्चलीनां विनोदने ; स्थानान्यष्टौ तथा वान्तच्छन्ने कुत्रचिदाश्रये ॥ ८१ ।। (विकृतः ) सलापः (मिथाभाषणम् ) यस्याः सा । विभ्रमोत्फुल्ललोचना = विघ्रमेण (विलासेन ) उत्फुल्ले (विकसिते ) लोचने ( नयने ) यस्याः सा । तथा च आविद्यः गतिसबारा = आविदः (स्खलितः) गतिसञ्चारः (गमनव्यापारः) यस्याः सा, तादृशी स्यात् ॥७९॥ तत्र तेषु, अभिसरणभेदेष्वित्यथः । माये =कुलजाऽभिसरणे, उत्क्षिप्तम् इत्यादि (९१ पृ.) । अन्ययो.-अनन्तरवतिन्योः वेश्याप्रेश्ययोरिति भावः उदाहरणम्, ऊह्यम्तकनीयम् । __ अभिसारस्थानानि यथा-- क्षेत्रमिति । क्षेत्र = केदारः, वाटी - गृहोद्यानम् । भग्नदेवाऽऽलयः = जीणदेवमन्दिरन, दूतीगृहं = शम्भलीगेहम् । वनम् = अरण्यम्, मालापश्चः पुष्पोद्यानं मालाना (पुष्पमालानाम् ) पञ्चः (व्यक्तीकरणम् ) यस्मिन् इति व्यधिकरणबहुव्रीहिः । अथ वा मालाप च । मा (न) आलापः (आभाषणम् ) यस्मिन तत माऽऽलापं = निर्जनस्थानमिति भावः । श्मशानं = पितृवनम्, नद्यादीनां तटीं = तटम् ॥ ८०॥ एवं कृताऽभिसाराणां = विहित ऽभिसाराणां, पुंश्चलीना-कुलटाना, विनोदनेमनोमोदने, अष्टौ स्थानानि, “स्थान न्यष्टो प्रवदति मुनिः पुंधलीनां विनोद" इत्युक्तेरनु, साराज्ज्ञातव्यानि । एवं च ध्वान्ताच्छन्ने = अन्धकारावते, कुचिद् आश्रमे स्थानेऽपि पुंश्चलीनां विनोदन भवतीति भावः ।। ८१॥ विलाससे विकसित नेत्रोंवाली होकर रुक रुक कर चलेगी॥७९॥ - कुलीन प्रभिसारिकाका उदाहरण-"उत्क्षिप्तम्" (पृ० ९१)। वेश्या और भृत्या अभिसारिकाओंका उदाहरणोंका कह करें। प्रसङ्गसे अभिसार के स्थानों को कहते हैं-खेत, घरका बगीचा, जीर्ण देवमन्दिर, दूतीका घर, वन, निर्जनस्थान, श्मशान, नदी मादिका किनारा ॥ ५० ॥ इसप्रकार अभिसार करनेवाली कुलटाओंके ये आठ स्थान, अन्धकारसे मावृत कोई अन्य स्थान भी होते हैं ॥१॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy