SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः १५३ - आरब्धे रमसान्मया प्रियसखि ! क्रोडाभिसारोत्सवे, चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः।' संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा । • अवगुण्ठनसंचीता कुलजाऽभिसरेद्यदि ।। ७७ ।। विचित्रोज्ज्वलवेषा तु रणन्नूपुरकङ्कणा । प्रमोदस्मेरवदना स्याद्वेश्याऽभिसरेद्यादि ।। ७८ || - मदम्खलितमलागा विभ्रमोत्फुल्ललोचना । अनन्तरं च कान्तसमागमसमये इति शेषः, मया, क्रीडाऽभिसारोत्सवे = क्रीडार्थम्, (विहाराऽर्थम् ) अभिसारोत्सवे ( अभिसरणरूपक्षणे ), रमसात् -वेगावर्षाद्वा, मारब्धे= प्रक्रान्ते सति, चण्डालः = चण्डालसमः, क्रूर इति भावः । विधुः = चन्द्रः, तिमिराऽ. वगुण्ठनपटक्षेपं = तिमिरम् ( अन्धकारः ) एव अवगुण्ठनपट: ( आवरणवस्त्रम् ), तस्य क्षेपम् (अपसारणम्), विधत्ते कुरुते, चन्द्रोदयेन अभिसारस्य नष्फल्यं जातमिति भावः । स्वयमभिसरणात् इयं द्वितीयाऽभिसारिका । शार्दूलविक्रीडितं वृत्तम् ।। ७६ ॥ कुलजाया अभिसारिकाया अभिसरणप्रकारमाह संलोनेति । कुलजा-कुलीना अभिः सारिका, अभिसरेत यदि अभिसरणं कुर्याच्चेत्, स्वेषु-आत्मीयेषु, गात्रेषुः अङ्गेषु, लक्षणया एषोऽर्थः । संलीना-संश्लिष्टा, अतीवसकुचितेति भावः । मूकीकृत विभूषणाः-नि.शब्दीकृताऽलङ्कार, एवं, च अवगुण्ठनसंवीता आवरणवस्त्रपरिवेष्टिना, भवतीति भावः।।७७॥ वेश्याया अप्रिसारिकाया अभिसरणप्रकारमाह-विचित्रोउज्वलवेशेति । वेश्या वारस्त्री अभिसारिका, अभिसरेत् यदि, तदा विचित्रोज्ज्वलवेशा = विचित्र: ( अनेकवर्णः ) उज्ज्वल: ( स्वच्छः ) वेशः ( नेपथ्यम्) यस्याः सा, तथा च प्रमोदस्मेरवदनाप्रमोदेन ( हर्षेण ) स्मेरं ( विकसितम् ) वदनं ( मुखम् ) यस्याः सा, एता- , दशी स्यात्, जनमनोमोहनाऽर्थमिति शेषः ॥ ७ ॥ प्रेष्याः ( भृत्यायाः) अभिसारिकाया अभिसरणप्रकारमाह मवेति । प्रेष्या= भृत्या अभिसारिका अभिसरेत् यदि तदा मदस्खलिनसंलापा-मदेन (मदनमदेन) स्खलितःकरनेवाले नपुत्रों को यत्नपूर्वक शब्दहीन बनाया, इसप्रकार वेगसे क्रीडाके लिए अभिसार. के उत्सवका प्रारंभ करनेपर चण्डाल चन्द्र अन्धकाररूप आवरणवस्त्रको हटा रहा है ।७६। कुलीन स्त्री अभिसार करेगी तो अपने शरीरके अवयवोंमें सिकुड़कर भूषणोंको शब्दहीन बनाकर धूघट काढ़ेगी ।। ७७।।। वेश्ण अभिसार करेगी तो विचित्र और उज्ज्वल वेषको धारण कर नपुर और करणोंको बजाती हुई हर्षसे विकसित मुखवाली होगी ।। ७ ।। भृत्या ( नौकरानी ) अभिसार करेगी तो मदसे विकृत बातचीत करती हुई
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy