SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १५० साहित्यदर्पणे एषापि मदनायता क्वापि सत्यानुरागिणी । रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् ।। ७१ ।। पण्डको पातपाण्ड्वादिः । छन्नं प्रच्छन्नं ये कामयन्ते ते छनकामाः । तत्र रागहीना यथा लटकमेलकादौ मदनमञ्जर्यादिः। रक्ता यथा मृच्छकटिकादौ वसन्तसेनादिः। पुनश्चअवस्थाभिभवन्त्यष्टावेताः षोडशमेदिताः । स्वाधीनमत का तद्वत्खण्डिताऽथाभिसारिका ।। ७२ ।। S स्वकामावेशगोपनाऽर्थ बहु बितरन्ति, एते चना मस्याः = वेश्यायाः, प्रायेण = प्रायशः, वल्लभाः= प्रियाः ।। ७० ॥ एषा अपि = वेश्या अपि, क्वाऽपि-कुत्रचित्पुरुषे, सत्याऽनुरागिणी = यथार्थ. रूपेण प्रणयशीला भवति । रक्तायाम् = अनुरक्तायां, विरक्तायाम् = अपरक्तायां वा, अस्यां = वेश्यायां, ग्तं = रमणं, सुदुर्लभम् = अतिशयदृष्प्राप्यं, भवति । विवृणोति. रागहीना = विरक्ता, यथा लटकमेलकादो मदनमर्यादिः । रक्ता = अनुरक्ता, यथा मृच्छकटिकादो वसन्तसेनादिः ।। ७१ ॥ पुनर्भदाऽण्टकमुद्दिशति-अवस्थाभिरिति । षोडशभेदिता: स्त्रीयाः त्रयोदश, परकीये है, साधारणा एका इति षोडशभेदयुक्ताः, एताः = नायिका, अवस्थाभिः = दशाभिः पुनरष्टी भवन्ति । परिगणयति-स्वाधीनभर्तकेति । स्वाधीनो भर्ता यस्याः सा, "नघतश्चे" ति कप् । पणिता, अभिसारिका-॥७२॥ प्रच्छन्न है अथवा गुप्तरूपसे चाहनेवाले इत्यादि पुरुष प्रायः ( अकसर) इसके प्यारे होते हैं ॥७॥ यह ( साधारण स्त्री) भी किसी पुरुष में सच्चे अनुरागवाली होती है यह (साधारणा) अनुरक्त हो वा विरक्त हो इसमें रति अत्यन्त दुर्लभ है ॥ ७१ ॥ रागहीन साधारणा जसे- लटकमेलक आदिमे मदनमजरी आदि । अनुरक्त साधारणा जैसे- मृच्छकटिक आदिमें वसन्तसेना आदि । अन्य भेद कहते हैं:-सोलह भेदोंवाली ये नायिकाएं अवस्याओंसे फिर पाठ प्रकारकी होती हैं । जैसे कि-स्वाधीनभर्तृका, खण्डिता, अभिसारिका । 100
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy