SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १४८ साहित्यदर्पणे अत्र हि मम परिणेताऽन्नाच्छादनादिदातृतया स्वाभ्येव न तु वल्लभः । त्वं तु वैदग्धीमधुरप्रबन्धरसिकतया मम वल्लभोऽसीत्यादिव्यङ्गयाथवशादस्याः परनायकविषया रतिः प्रतीयते । कन्या त्वजातोपयमा सलजा नवयौवना । ... अस्याश्च पित्राद्यायत्तत्वात्परकीयात्वम् । यथा मालतीमाधबादौ मालत्यादिः। धीरा कलाप्रगल्भा स्याश्या सामान्यनायिका।। ६७ ॥ . समागमसंकेतात्मक इति भावः, व्यत्वदीय इति शेषः । व्यर्थः = निष्फलः, त्वदीयमभिलाषं पूरयितुमसमर्थाऽस्मीति भावः । स्तोक विवृणोति-पत्रेति । अत्र = इह, स्थाने, परिणेता = विवाह कर्ता, अन्नाच्छादनादिदातृतया = भाजनवस्त्रादिवितरकत्वेन, स्वामी एव = भर्ता एव, न तु वल्लभः = प्रियः, एतद्वैपरीत्येन त्वं तु वैदग्धीमधुरप्रबन्धरसिकतया = रसिकतामनोहरव्यापाराऽनुरागितया, वल्लभोऽसि इत्यादि व्यङ्गयार्थवशात् = व्यञ्जनावृतिप्रतिपाद्यार्थवशात्, अस्याः = वक्त्र्याः , परनायकविषया = परपुरुषविषया, रतिः = अनुरागः, प्रतीयते = ज्ञायते ॥ ६६ ॥ . कन्या लक्षयति-कन्येति । अजातोपयमा = अनिवत्तविवाहा, सलज्जा = वीडायुक्ता, नवयोवना-प्रत्यग्रतारुण्या, एतादृशः न्यारूपा परकीया नायिका भवति । अस्याश्च = कन्यायाऽश्च, पित्राद्यायत्तत्वात्, जनकाद्यधीनत्वात, आदिपदेन मातृभ्रात्रादीनां परिग्रहः, परकीयात्वम् । साधारणा नायिका लक्षयति-धीरेति । धीरा = विदुषी, सुरतपण्डितेति भावः । कलाप्रगल्भा = कलासु ( नृत्यगीतवादित्रादिषु ) प्रगल्भा ( प्रतिमाऽन्विता ), वेश्या = वारस्त्री, सामान्यनायिका = साधारणा नायिका भवति ।। ६७ ॥ मधुर क्रियामें हे अनुरागवाले आपके नेत्रों के सकेतसे क्या होता है ? यहाँपर आपका यह परिश्रम व्यर्थ ( बेकार ) है। . यहाँपर मुझसे विवाह करनेवाले अन्न और वस्त्र आदिको देनेसे केवल स्वामी हैं प्रिय नहीं है, तुम तो रसिकतासे मधुर क्रिया में अनुरागी होनेसे मेरे प्रिय हो इत्यादि . व्यङ्गय अर्थके कारण इस वक्त्रीको परपुरुषमें रतिकी प्रतीति होती है । कन्या-जिसका विवाह नहीं हुआ है, लज्जा और नूतन तारुण्यसे युक्त ऐसी नायिकाको “कन्या" कहते है । यह पिता आदिकी अधीन होनेसे "परकीया" हैं। जैसे मालतीमाधव आदिमें मालती आदि । ... साधारणा ( वेश्या)-धैर्यवाली नृत्यगीत आदि कलाओं में प्रवीण वेश्याको "साधारणा" नायिका कहते हैं ।। ६७ ।।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy