________________
तृतीयः परिच्छेदः
१४७
परकीया द्विधा प्रोक्ता परोढा कन्यका तथा । तत्र
यात्रादिनिरताऽन्योढा कुलटा गलितत्रपा ।। ६६ ।। यथा'स्वामी निःश्वसितेऽप्यसूयति, मनोजिघ्रः सपत्नीजनः,
___ श्वश्रुरिङ्गितदैवतं, नयनयोरीहालिहो यातरः । तदूरादयमञ्जलिः, किमधुना हग्भङ्गिभावेन ते,
वैदग्धीमधुरप्रबन्धरसिक! व्यर्थोऽयमत्र श्रमः ॥' परकीयां विभजति-परकीयेति । परोढा = परेण ऊठा (विवाहिता) कन्यका चेति परोया नायिका द्विविधा।
परोढां लक्षयति-यात्राविनिरतेति । यात्रादिनिरता = उत्सवादिविलोकनतत्परा, कुलटा = परमर्तृगामिनि, गलितत्रपा = निलंज्जा, सा अन्योढा = अन्येन ऊढा. परोढा भवतीति भावः ।। ६६ ।।
परकीयामुदाहरति-स्वामीति । उपनायकं प्रति परोढाया उक्तिरियम् स्वामी-भर्ता, परिणेतेति भावः । निःश्वसिते. अपि = निःश्वासकरणे अपि । असूयतिदोषानाविष्करोति, मानसव्यभिचारमाशङ्कत इति भावः । सपत्नीजनः = एकभर्तृ. काजनः, मनोजिघ्रः = चित्ताघ्राता, मम परपुरुषविषये मानसमनुमिनोतीति भावः । "मनोजिघ्र" इत्यत्र मनो जिघ्रति इति "पाघ्रामाधेडदशःशः" इति शप्रत्ययः । श्वश्रःभर्तृजननी, इङ्गितदैवतम् = इङ्गितस्य ( इस्तादिचेष्टादेः ) दैवतम् ( देवता, इङ्गिताsशिक्षेति भावः ) । यातरः = पति भ्रातृपत्न्यः, नयनयोः नेत्रयोः, ईहालिहः = चेष्टाऽनुमापिकाः, तत्-तस्मात्कारणात्, दूरात-विप्रकृष्टप्रदेशात् एव, अयमञ्जलि:=सम्पुटितकरद्वयं, मया समर्म्यत इति शेषः । अधुना = सम्प्रति, ते = तव, दृगङ्गिमावेन = नेत्र. विच्छित्यभिप्रायेण, मेत्रसङ्केतव्यापारेणेति भावः किं =fक फलम् ? अतः हे वैदग्धीमधुरप्रबन्धरसिक = वैदग्ध्या ( रसिकत्वेन ) यः मधुरः ( मनोहरः ) प्रबन्धः (व्यापारः) तत्र रसिकः ( अनुरागी), तत्सम्बुद्धी, अत्र = अस्मिन्स्थाने, धमः = परिश्रमः,
परकीयाके दो भेद होते हैं-परोढा (विवाहिता ) और कन्या ।
यात्रा आदिमें तत्पर और लज्जासे हीन कुलटाको अन्योता वा परोठा कहते हैं ।। ६६ ॥
परोढाका उदाहरण-स्वामी सांस लेनेमें भी ईर्ष्या करते हैं, सपत्नी (सौत) मनकों सूघती है अर्थात् अभिप्रायको भांपनेके लिए कोशिश करती है । सास अभिप्राय जाननेके लिए देवता है जेठनियां और देगरानियां चेष्टाको चाटती हैं अर्थात् मेरी चेष्टाका अनुमान करती रहती हैं, इसलिए मैं दूरसे ही अजलि जोड़ती हूं, रसिकतासे