SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे - पया'दृष्टवकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः। ईपद्वक्रितकन्धरः सपुखकः प्रेमोल्लसन्मानसा मन्तहसिलसत्कपोलफलकां धूर्ताऽपरां चुम्बति ।। मध्याप्रगल्भयोमदास्तस्माद् द्वादश - कीर्तिताः । मुग्धा त्वेकर, तेन स्युः स्त्रीयामेदात्रय दश ॥ ६५ ॥ ज्येष्ठ कनिष्ठा नायिकामुदाहरति-पष्टवेति । धूर्तः = नायकः, एकाऽसनसंस्थिते = एकासनोपविष्टे, प्रियतमे = वल्लभतमे, पल्यो, इत्यर्थः, दृष्ट्वा = अव. लोक्य, बावराव संमानाद, उभयत्र बाक्षिण्यवशात आदरं विधाय, ल्यब्लोपे पञ्चमी । पसात पृष्ठतः, उपेस्य = बावत्य, विहितक्रीडाऽनुबन्धच्छलः = विहितं (कृतम् ) क्रीमयाम् (खेलायाम् ) अनुबन्धः (आरम्भः) एव छलम् (कपटम् ) येन सः । एकस्याः परम्या, स्यने = नेत्रे, पिधाय = अपिधाय; पाणिभ्यामाच्छाति भावः । ईषतकितकन्वर - पद ( स्तोकं यथा स्यात्तथा ) वक्रिता (वक्रीकृता) कन्धरा (पीवा) येन सः। सपुलकः ( सरोमासः) सन्, प्रेमोल्लसन्मानसा = प्रेम्णा (प्रणयेन हेतुना ) उल्लस (हृष्यत्) मानसं (चित्तम् ) यस्याः, ताम् । तथा च अन्तहसिकसकपोलफलकाम् अन्तः (अभ्यन्तरे ) हासेन (हास्येन ) · लसती (बोप्यमाने ) कपोलफलके (गणस्पलें ) यस्याः, ताम्, अपराम् =अन्यां प्रियतरा, पत्नी, मुम्बति वक्तसंयोगं करोति । शार्दूलविक्रीडितं वृत्तम् । सत्र धूर्तन कान्तेन पस्या नयने अपिहिते, सा कनिष्ठा, चुम्बनस्याऽप्राप्तेः । या चुम्बिता सा ज्येष्ठा, अधिकसम्मानाविति स्पष्टम् ॥ १४ ॥ वीयामेवान्सालयति-मध्यप्रगल्भयोरिति । तस्मात् = कारणाद, मध्याप्रगल्भयोः बादश मेवाः प्रकीर्तिताः । धीरा, अधीरा धीराऽधीरेति भेदैः मध्या प्रगल्भा च परभेदाः । तत्रापि ज्येष्ठा कनिष्ठेति भेदायात् ६x२-द्वादशभेदाः, मुग्धा नायिका तु एकंव, इत्वं समष्ट्या स्वीयामास्त्रयोदश मेवा बोदव्याः ॥ ६५ ॥ से कि-धूर्त नायक एक बासनपर बैठी हई दोनों प्रियाओं को देखकर पीछेसे आकर मदरसे क्रोगके छलसे एक प्रियाकी आँखोंको मुंदकर गर्दनको कुछ टेढ़ो कर रोमासयुक्त होकर प्रेमसे प्रसन्न वित्तवाली तथा अन्तःकरणमें हेसनेसे स्थूल पोलीस युक्त दूसरी मायिकाको चूम लेता है। कार मध्या और प्रगल्भाके बारह भेद कहे गये हैं, और मुग्धाका एक बेह, सदरह स्वीया नायिकाके तेरह भेद हो गये हैं ।। ६५॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy