SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः ४४ अमुं नायकम् । यथा मम 'अनलस्कृतोऽपि सुन्दर ! हरसि मनो में यतः प्रसमम् । किं पुनरलष्कृतस्त्वं सम्प्रति नखरझतैस्तस्याः॥' तजयेत्ताडयेदन्या अन्या अधीरा । यथा-'शोणं वीक्ष्य मुखम्' इत्यत्र (७२ पृ०)। पत्र च सर्वत्र 'रुषा' इत्यनुवर्तते । -प्रत्येकं ता अपि द्विधा । कनिष्ठज्येष्ठरूपत्वानायकप्रणयं । प्रति ॥ ६४॥ ता अनन्तरोक्ताः षडभेदा नायिकाः। धीराऽधीरा प्रगल्भामुगहरति-मनलस्कृत इति । हे सुन्दर = हे मनोरम :, अनलकृतोऽपि = अलङ्काररहितोऽपि, यतः = यस्मात्कारणाद, मे= मम, मनः%= चित्तं, प्रसभं = हठात्, हरसि = आकर्षसि, अतः सम्प्रति = अधुना, तस्याः = उपनायिकायाः, नखरक्षतैः = नखक्षतचिह्नः, रमणसमयकृतरिति शेषः, अलतः = भूषितः सन, किं पुनः = किं वक्तव्यम् । आर्या वत्तम् ।। ६३ ॥ अधीरां प्रगल्भां लक्षयति-तजयदिति । अन्या = अधीरा प्रगल्भा, वर्जयेत= भर्सयेत्, साडयेत् = प्रहरेत्. नायकमिति शेषः । ___ अधीरां प्रगल्भामुदाहरति-'शोणां वीक्ष्य मुखम्" इत्यत्र । (पृ०७२) । अत्र नायक प्रतिपादप्रहारादियं नायिका अधीराप्रगलमा । यत्रएषु, सर्वत्र सर्वेषु स्थलेषु, धीरा:धीरादीनां कार्येषु लक्षणेषु च "रुषा" (कोपेन ) इत्यनुवर्तते । पुनः-षड्भेदा नायिका द्विधा विभजते-प्रत्यकमिति । ता:=पूर्वोक्ता धीग, अधीरा धीराऽधीरा चेति विध्यात् मध्यप्रगल्भयोः षड्विधा नायिका, अपि नायक. प्रणयं प्रति = नायकाऽनुरागं प्रति, कनिष्ठज्येष्ठरूपत्वात = अल्पाधिकस्वरूपत्वात पुनद्विधा ।। ६४ ॥ जैसे कि-हे सुन्दर ! जो आप अलङ्कारके बिना भी मेरे मनको आइष्ट करते हैं, उस ( नायिका अर्थात् मेरी सोत) के नखक्षतोंसे अलकत हैं तो फिर क्ण कहना है ? अधीरा प्रगल्भा यह तर्जन और ताडन करती है। जैसे-"शोणं वीक्ष्य मुखम्" (पृ.७२ ) सर्वत्र "प्रियं सोत्प्रासवक्रोवक्ता." इत्यादि कारिकासे "उषा" ( क्रोधसे ) इस पदकी अनुवृत्ति होती है। अभी कही गई ये छहों नायिकाएं नायकके प्रेममें न्यून और अधिक होनेसे दो दो भेदोंबाली होती हैं ।। ६४ ॥ १० सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy