SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १४४ साहित्यदर्पणे प्रगल्भा याद धीरा स्याच्छनकापाकृतिस्तदा ।। ६२ ।। उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः । तत्र प्रिये। यथा-'एकत्रासनसंस्थितिः परिहता प्रत्युद्गमाद् दूरत स्ताम्बलानयनच्छलेन रभसाश्लेषोऽपि संविधिनतः। आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ।।' धीराधीरा तु साल्लुण्ठभाषितैः खेदयत्यमुम् ।। ६३ ।। प्रगल्भां धीरां लक्षयति प्रगल्भेति । प्रगल्भा नायिका यदि धीरा स्यात् तदा छन्नकोपाकृतिःछना (प्रच्छन्ना ) कोपाकृतिः ( क्रोधाकारः ) यस्याः सा, तत्रनायके, बहिः आदर दर्शयन्ती, सुरते = रतिक्रीडायाम, उदास्ते = उदासीना भवति ।। ६२ ॥ प्रगल्मां धीरामुदाहरति-एकत्रेति । प्रगल्मा धीग आयान्तं कान्तं दृष्ट्वा दूरतः = विप्रकृष्टप्रदेशात, प्रत्युद्गमाव-प्रत्युद्गर्म विधाय, ल्यब्लोपे पञ्चमी । एकत्रएकस्मिन् स्थाने, आसनस्थितिः = उपवेशनसम्बन्धः, परिहता=परित्यक्ता । ताम्बूकानयनच्छलेन = ताम्बूलस्य ( नागवल्लीदलस्य ) आनयनम् ( आहरणम् ) तस्य छलेन (केतवेन), रमस:अश्लेषोऽपि = हर्षालिङ्गनम् अपि, सविधिनतः = सम्यक प्रतिबद्धः । अन्तिके = समीपे, कान्तस्येति शेषः । परिजनं = सखोजन, व्यापारयन्त्या नियोजयन्त्या, कार्यविशेष इति शेषः । मालापाऽपि = नामाषणम् अपि, न मिश्रितः= उत्तरेण युक्तो न कृतः । इत्य च चतुरयाचातुर्ययुक्तया नायिकया, कान्तं प्रति = नायकं प्रति, प्रमदाऽन्तरासक्तमिति शेष । उपचारतः = कृत्रिमप्रीतिहेतुव्यापारेभ्यः ।, कोपः = कोधः, कृतार्थीकृतः - सफलीकृत: संभोगप्रतिरोध: कोपफलम् । तनव कान्तो वशीकृत इति भावः । तथा चेयं धौरा प्रगल्भा । शार्दूलविक्रीडितं वृत्तम् ।। धीराधीरां लक्षयति-पीराऽधोरेति । प्रममा धीराधीरा सु, सोल्लुन्छभाषितः = आपातमधुरैः कटुमाषणः, अमुमायकं, खेदयत् खेदयुक्तं कुर्यात् ।। बीरा प्रगल्भा-हो तो क्रोधके आकारको छिपाती हुई ।। ६२ ।। बाहरसे प्रियमें आदर दिखाकर रोतक्रीडामें उदासीन होती है। जैसे-चतुरा (नायिका ) ने प्रियको आते हुए देखकर दूरसे ही बगवानी कर उनके साथ एक ही आसनमें स्थितिका परिहार किया, पान लानेके छलसे हर्षपूर्वक मालिङ्गनमें भी विघ्न डाला। पास ही सखीजनको काममें लगाती हुई उसने परस्पर बात भी नहीं मिलाई, प्रियके प्रति सत्कारके बहानेसे अपने क्रोधको सफल बना डाला। घोराऽधीरा प्रगल्भा-धीराधीरा प्रगल्भा मधुर उपालम्भों ( उठाहनों ) 8 नायकको खिन्न बनाती है ।। ६३ ।।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy