________________
१३८
साहित्यदर्पणे
-
अथ प्रगल्भी
स्मरान्धा गाढतारुण्या समस्तस्तकोविदा ।
भावोन्नता दरब्रीडा प्रगल्भाक्रान्तनायका ।। ६० ॥ स्मरान्धा यथा
'धन्यासि या कथयसि प्रियसंगमेऽपि
विश्रब्धचाटुकशतानि रतान्तरेषु । नीवी प्रति प्रणिहिते तु करे प्रियेण
सख्यः ! शपामि यदि किंचिदपि स्मरामि ।। अथ प्रगरमां लक्षयति-स्मराऽन्धेति। प्रकर्षेण गल्भतः = स्मराऽतिशयेन धाष्टयं प्रकर्शयतीति प्रगल्भेति यौगिकोऽर्थः। प्रगल्भा षडविधा, यथा स्मराऽन्धा, गाडतारुण्या, समस्तरतकोविदा भावोन्नता, दरव्रीडा आक्रान्तनायका चेति ।
तत्र स्मरान्धा यथा-धन्याऽसीति । सखीषु रमणसमये आलापकारिणी काश्चिदुपहसन्त्याः कस्याश्चिन्नायिकाया उक्तिरियम् । या = त्वं, प्रियसङ्गमे = प्रियसमागमकाले, रसाऽन्तरेषु अपि = रतं ( रमणम् ), तस्य अन्तरेषु अपि ( मध्यकालेषु अपि, न आदो न अन्ते प्रत्युत मध्यकालेषु अनिर्वचनीयानन्दानुभूतिसमयेष्वपि ) विश्रब्ध. चाटुकशतानि = विस्रब्धेन (विश्वासेन ) चाटुकशतानि ( बहूनि प्रियवचनानि ), कथयसि-वदास, तादृशी त्वं धन्याऽसि भाग्यवती वर्तसे, वस्तुतस्तु तादृशाऽनिर्वचनीयसुखाऽनुभूतिसमयेऽपि भाषणशीलत्वात् अधन्याऽसीति तात्पर्यम् । तत्प्रसङ्गात् स्वाऽनुभूति सखीषु प्रतिपादयति-हे सध्यः = हे वयस्याः । तु= परन्तु, प्रियेण = कान्तेन; नीवी प्रति = मम वसनग्रन्थि प्रति, करे = हस्ते, प्रणिहिते = नीवीमोक्ष य स्थापित एव, किश्चित्, स्मरामि यदि = स्मरणं करोमि चेत्, अहमिति शेष: । तहि शपामि = शपथं करोमि । अत्र कान्तेन स्वनीवी प्रति करप्रणिधानानन्तरभववृत्तस्य स्मरणाऽभावान्नायि. कायाः स्मराऽन्यत्वं प्रतीयते । अत्र शपामीत्यत्र "शप आक्रोशे" इति धातुरुभयपदी वर्तते, परं "शप उपालम्भे" इति वातिकेन शपधातुरुपालम्भ आत्मनेपदी, परन्तु उपलम्भन. मित्यस्य प्रकाशनमर्थः, अतः शपथप्रकाशने आत्मनेपदी, अत्र तु शपथमात्रस्य विवक्षितत्वानात्मनेपदीति बोध्यम् । अत्र कयित्री स्मरान्धा बोध्या । वसन्ततिलका वृत्तम् ।
__ प्रगल्भाभव-स्मरान्धा ( कामविकारसे अन्धप्राया ), गाढतारुण्या ( प्रगाढ पवानीवाली ) समस्तरतकोविदा = संपूर्ण रतिक्रीडाओंकी जानकार, भावोन्नता दरव्रीडा ( थोड़ी लज्जावाली) और आक्रान्तनायका ( नायकको आज्ञा देनेसे अतिक्रमण करनेवाली प्रगल्भाके ये छः भेद होते हैं ।। ६० ।।
स्मरान्धा-कोई स्त्री अपनी सखीको कह रही है। सखि ! तुम धन्य हो, जो कि प्रियके संगममें रतिके मध्यकालोमें भी विश्वासपूर्वक सैकड़ों प्रियवचन कहती हो। में तो वस्त्रग्रन्थिमें प्रियके हाथ रखनेपर कुछ भी याद रखती हो तो कसम खाती हूँ।