SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः गाढतारुण्या यथा 'अत्युतस्तनमुरो नयने सुदीर्घे, वक्रे भ्र वावतितरां वचनं ततोऽपि । मध्योऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः ॥' समस्तरतको विदा यथा 'कचित्ताम्बूलाः कचिद्गुरुपङ्काङ्कुमलिनः, चिचूर्णोद्गारी, कचिदपि च सालक्तकपदः । बलीभङ्गाभोगेरलकपतितैः शीर्णकुसुमैः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः ॥' १३९ गाढ तारुण्यामुदाहरति । अद्भुतयौवनाया: = विचित्रतारुण्यायाः अस्या नायिकायाः, उरः = वक्षःस्थलम्, अत्युन्नतस्तनम् = अत्युन्नतो ( अत्युच्चो ) स्तनौ ( कुचो) यस्मिस्तत् । नयने= नेत्रे, सुदीर्घे = अत्यायते, ध्रुवौ = अक्षिलोमनी, वक्रे = मध्यमम्,वचनं वाक्यं, ततोऽपि = ब्रुयुगादपि, अतितरां वक्रतरमिति भावः । मध्यः = मध्यमम्, अधिकं यथा तथा तनुः = कृशः, नितम्बः = कटिपश्चाद्भागः, अनूनगुरुः = अधिक -- विशाल:, गतिश्च = गमनं च, किमपि = यथा स्यात्तथा मन्दा = मन्थरा । अत्र प्रगल्माया उरोऽस्युन्नतस्तनत्वेन, नितम्बस्य च अनूनगुरुत्वेन गाढतारुण्यं प्रतीयते । वसन्तलिका वृत्तम् । समस्तरतको विदा मुदाहरति- क्वचिदिति । क्वचित् = कुत्रचित् स्थाने, ताम्बूलाऽक्तः = नागवल्लीदलरागयुक्तः, क्वचित् अगुरुपङ्काऽङ्कमलिनः = अगुरुपङ्काय ( कृष्णाऽगुरुद्रवस्य ) यः अङ्कः ( चिह्नम् ) तेन मलिन: ( मलीमसः ) । क्वचित् चूर्णोद्गारी = चूर्णम् (विष्टाताऽऽदिक गन्धद्रव्यम् ) उगिरतीति ( निःसारयतीति ) । क्वचित् अपि च साऽलक्तकपदः = अलक्तरूपदेन ( लाक्षारसचिह्नेन ) सहितः । वली -- भङ्गाभोगं: = चन्दन-व चितैः, उदररेखात्रयविस्तारः, उपलक्षितः, अलकपतितैः = अलकेभ्य: ( चूर्णकुन्तलेभ्यः ) पतितै: ( स्रस्तै: ) । शीर्णकुसुमैः = उपमर्दित पुष्प:उपलक्षितः, "इत्थभूतलक्षणे" इति तृतीया । एतादृश: प्रच्छदपटः = शय्याऽऽस्तरण:वस्त्र, स्त्रिया:= रमण्याः, सर्वाऽवस्थं = सकलप्रकार, रतं = रमणं, कथयति = प्रका गाढतारुण्या - अद्भुत तारुण्यसे युक्त उस सुन्दरीका वक्षःस्थल अतिशय उन्नत कुचोंसे शोभित है, नेत्र विशाल हैं, भौहें अत्यन्त कुटिल ( टेढ़ी) हैं, वचन उनसे भी कुटिल है, कमर बहुत ही पतली है, नितम्ब ( कटिका पिछला भाग ) ज्यादा भारी और गति अतिशय मन्द है । समस्तरतको विदा - शय्यापर बिछानेकी चद्दर, कहींपर पानसे लिप्त, कहीं पर आदि सुगन्धित पदार्थोके चूणवाली कहींपर कहीं पर चन्दनचचित तीन उदररेखाओंके अगुरुके पङ्कसे मलिन, कहींपर पिष्टात महावरसे रंगे पैरोंके चिह्नसे युक्त,
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy