________________
तृतीयः परिच्छेदः
गाढतारुण्या यथा
'अत्युतस्तनमुरो नयने सुदीर्घे, वक्रे भ्र वावतितरां वचनं ततोऽपि । मध्योऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः ॥' समस्तरतको विदा यथा
'कचित्ताम्बूलाः
कचिद्गुरुपङ्काङ्कुमलिनः,
चिचूर्णोद्गारी, कचिदपि च सालक्तकपदः । बलीभङ्गाभोगेरलकपतितैः शीर्णकुसुमैः
स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः ॥'
१३९
गाढ तारुण्यामुदाहरति । अद्भुतयौवनाया: = विचित्रतारुण्यायाः अस्या नायिकायाः, उरः = वक्षःस्थलम्, अत्युन्नतस्तनम् = अत्युन्नतो ( अत्युच्चो ) स्तनौ ( कुचो) यस्मिस्तत् । नयने= नेत्रे, सुदीर्घे = अत्यायते, ध्रुवौ = अक्षिलोमनी, वक्रे = मध्यमम्,वचनं वाक्यं, ततोऽपि = ब्रुयुगादपि, अतितरां वक्रतरमिति भावः । मध्यः = मध्यमम्, अधिकं यथा तथा तनुः = कृशः, नितम्बः = कटिपश्चाद्भागः, अनूनगुरुः = अधिक -- विशाल:, गतिश्च = गमनं च, किमपि = यथा स्यात्तथा मन्दा = मन्थरा । अत्र प्रगल्माया उरोऽस्युन्नतस्तनत्वेन, नितम्बस्य च अनूनगुरुत्वेन गाढतारुण्यं प्रतीयते । वसन्तलिका वृत्तम् ।
समस्तरतको विदा मुदाहरति- क्वचिदिति । क्वचित् = कुत्रचित् स्थाने, ताम्बूलाऽक्तः = नागवल्लीदलरागयुक्तः, क्वचित् अगुरुपङ्काऽङ्कमलिनः = अगुरुपङ्काय ( कृष्णाऽगुरुद्रवस्य ) यः अङ्कः ( चिह्नम् ) तेन मलिन: ( मलीमसः ) । क्वचित् चूर्णोद्गारी = चूर्णम् (विष्टाताऽऽदिक गन्धद्रव्यम् ) उगिरतीति ( निःसारयतीति ) । क्वचित् अपि च साऽलक्तकपदः = अलक्तरूपदेन ( लाक्षारसचिह्नेन ) सहितः । वली -- भङ्गाभोगं: = चन्दन-व चितैः, उदररेखात्रयविस्तारः, उपलक्षितः, अलकपतितैः = अलकेभ्य: ( चूर्णकुन्तलेभ्यः ) पतितै: ( स्रस्तै: ) । शीर्णकुसुमैः = उपमर्दित पुष्प:उपलक्षितः, "इत्थभूतलक्षणे" इति तृतीया । एतादृश: प्रच्छदपटः = शय्याऽऽस्तरण:वस्त्र, स्त्रिया:= रमण्याः, सर्वाऽवस्थं = सकलप्रकार, रतं
=
रमणं, कथयति = प्रका
गाढतारुण्या - अद्भुत तारुण्यसे युक्त उस सुन्दरीका वक्षःस्थल अतिशय उन्नत कुचोंसे शोभित है, नेत्र विशाल हैं, भौहें अत्यन्त कुटिल ( टेढ़ी) हैं, वचन उनसे भी कुटिल है, कमर बहुत ही पतली है, नितम्ब ( कटिका पिछला भाग ) ज्यादा भारी और गति अतिशय मन्द है ।
समस्तरतको विदा - शय्यापर बिछानेकी चद्दर, कहींपर पानसे लिप्त, कहीं पर आदि सुगन्धित पदार्थोके चूणवाली कहींपर कहीं पर चन्दनचचित तीन उदररेखाओंके
अगुरुके पङ्कसे मलिन, कहींपर पिष्टात महावरसे रंगे पैरोंके चिह्नसे युक्त,